पृष्ठम्:करणप्रकाशः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ करणप्रकाशे । राथै ‘ये पातभगणाः पठिता बभूवोस्ते शीघ्रकैन्द्रभगणैरधिका चात्र यतः स्यु' रित्यादि भास्करवचनं सभाष्यं विद्धोक्यमिति ॥ ६ ॥ स्वं स्वे पातं सहराकलिकात् सौम्यभृग्वोश्वलोञ्चत् स्यका दोज्य निजशरहता शीघ्रकर्णावृता च । क्षेपः स्पष्टो भवति दियो पातोनितव्योमगस्य नया सूर्यग्रहणविधिना संस्कृतः शीतरश्मेः ॥ ७ ॥ सदृशकलिकात् स्पष्टग्रहात् । शीतरश्मेश्चन्द्रस्य वाणो मत्या संस्कृतः tफुटः स्यात् । अत्रोपपत्तिः । मन्दस्फुटात् खेचरतः स्वपातयुक्ताङ्जज्या पठितेषुनि स्नीत्यादिना चक्रशुद्धपाततःस्फुयआचार्येण शरभागाःसाधिताःचन्द्रस्य च नतिर्महत्त्वात् स्वीकृताऽन्येषां स्वाल्यन्तरा त्यक्ता तेन भौमादीनां गणि तागतः कोप एव स्फुटो नतिसंस्कृतो ज्ञेयः ॥ ७ ॥ शरयोः समभिक्षगोलयोर्विघरैक्यं भवति प्रहान्तरम् । अस्मिंस्तनुखण्डयोगतो भेदोऽल्पे खरस ६० हूँते कराः ॥ ८ ॥ समभिन्नगोलयोः शरयोः क्रमेण विवरमैक्यं च ग्रहान्तरं भवत् । अस्मिन्नन्तरे तनुखण्डयोगतो मानैक्यार्हतेऽल्पे भेदो भवति । अधःस्थे नध्र्वस्थश्छाद्यत इत्यर्थः। ग्रहयोर्दक्षिणोत्तरान्तरं शरयोः संस्करसमं कलात्मकं षष्टिहृतं हस्ता भवन्ति । अत्रोपपत्तिः । अत्रैकमङ्गुलं सार्वंद्विकर्छ ५ गृहीतं तच्चतुर्विंशतिगुणं ह स्ताङ्गुललिप्ताः=६ ० । अतः कलात्मकमन्तरं षष्टिकृतं हस्ता भवन्ति । शेषोपपत्तिरतिसुगमा ॥ ८ ॥ पळप्रभानेन कलेवुणा गै७२ ईतेन संस्कृस्य चरं ततो दिनम् । प्रहस्ययुगलगताऽन्तरद्य् यैतौ भवेद्दश्ययुतौ विधिः स हि ॥ ६ ॥