पृष्ठम्:करणप्रकाशः.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्पधिकारः । ५१ ८० २५ ४८० a ४८० २४ । ३६ । १७ । ४८ । ३० एताः संख्या दशगुणा निजनिज शीघकर्णभक्तास्तदा भौमादितः क्रमेण विवकला भवन्ति इति । अत्रोपपत्तिः । ‘पञ्चभिर्दशभिरिन्द्रियेन्दुभिव्यमबाहुभिरथेषुछोचनेः। चन्द्रयोजनतनुर्हतास्फुजिीवसम्यशनिमेममूर्त्तयः ॥’ इति चोदितेन स्वसान्तराक़ौमादीनां तनुयोजनानि { = * = १९ स्वरूपान्तरात् बु =६ = ३२ ॥ गु= = ४८ ॥ । शु=*६ = ९६ ॥ श = <= २४ ॥ ततो ‘योजनानि दशभिर्युतानि वा मध्यमाः स्युरथ मानलिप्तिकाः । ताडितास्त्रिभवनज्यया पुनर्भग्रहान्तरविभाजिताः स्फुटः’ । इति लो दितेन भौमादीनां स्वल्पान्तरात् मध्यविम्बकलाः । भौ. २। बु. ३ ।। गु. ४ । ३० शु. १० । श. २ । ३० स्फुटविस्वकलाश्च भ ४= २४१२० = २४४१० । बु=३ ४ १२०-}६४१°। आचार्येण गुरोर्मध्यमविस्वकलः = ३ ११ शुकस्य च ४ एताः कल्या गृहीतासत पूर्वविधिना =। स्फुटविम्बकलः। गु= ३३+१२०५ex १० ४x१२० = ४८४१९ । श २१x१२० –३०x१० । अत्र गुरु क शुक्रबिम्बयोन्डेन सह महान् विरोधः सुधीभिर्मुशं विभावनीयः ॥ १ ॥ भौमसूर्यसुतवाक्पतिपाताः संस्कृताश्चलफलेन यथा ते । स्युः स्फुटा शचितपातळवाः स्युः स्वीयमन्दफळयुक्तविीराः ॥६॥ स्वीयमन्दफलयुक्तविहीना व्यस्तमन्दफङ्संस्छता इत्यर्थः । अत्रोपपत्तिः । अत्र चक्रशुद्धः पातः पातत्वेन गृहीतः । अत्रः ‘पाते ऽथ वा शत्रफलं विलोममिति भास्करविधिनाऽत्र यथा संस्कृताः पात लवाः स्फुटंग्रहशोधनार्थं स्फुटः भवन्ति । बुध शुकपातयोर्मन्दफलसंस्का- एक कि कि