पृष्ठम्:करणप्रकाशः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्वङ्गयन्नस्यधिकारः। यत्वं उपपतिश्चात्रातिसुगमा ॥ २ ॥ चन्द्रार्कयोः क्रान्तिलान्तरैक्यतो जीवा विधेया समभित्रगोलयोः । चन्द्रष्टभाकर्णगुणा विभाजिता स्यालम्बमव्य फलमिन्दुदिग्भवेत् ॥ ३ ॥ स्पष्टार्थम् । अत्रोपपतिः । सूर्यास्तकाले सूर्याचैव सूर्यभुजः क्रान्त्यंशा द्विगुणाः त्रि ४२क़ स्वल्पान्तरात् क्रान्तिज्या= २रकां । अग्रा=। चन्द्रग्रा=रचालि। अभयोः संस्कारेण रव्यपेक्षया चन्द्राग्रा=विल४२( रक्रां चंक्रां ) =लिल*संस्कारज्या । इयं चन्द्र- च्छायाकर्णगुणा त्रिज्याहृता जाता रव्यपेक्षया चन्द्रकर्णवृत्ताग्रा इकxसंस्कारज्या =। इयमक्षप्रभया याम्यया संस्कृता जातो लघुशङ्- प्राच्यपरसूत्रान्तररूपो भुज इत्यरौ संबन्धः ॥ ३ ॥ चान्द्रेऽपमेऽल्पे समादिग्भवेऽन्यथा तद्यम्ययाऽक्षप्रभया च संस्कृतम् । स्यादङ्गुलादिः स भुजो दिवाकराः कोटिस्तयोर्वर्गयुतेः पदं श्रुतिः ॥ ४ ॥ समदिग्भवे चान्द्रेऽपमे सूर्यकान्तितोऽल्पे पूर्वागतं कर्णवृत्ताग्रारूपं फलमिन्दुदिकादन्यथा विपरीतदिकं ज्ञेयं तद्याम्ययाऽक्षप्रभया संस्कृतं सो ऽङ्गुलादिभुजः स्यात् । दिवाकरा द्वादश लघुशङ्कः कोटिः । तयोर्वर्गयुतेः पदं श्रुतिः कर्णः स्यादिति । अत्रोपपत्तिः । “ त्रिभज्याहृताऽर्कोग्रका कर्णनिघ्नी ' त्यादिभास्कर विधितो लघुशङ्प्राच्यपरान्तररूपे बाहुः सूर्यापेक्षया चन्द्रस्य साधित इति पूर्वश्लोके ऊपपादितः । ततः सूर्यास्तकाले रविशङ्कभावापवीतश दशैव चन्द्रशङ्कतस्तयोर्वर्गयुतेपदं कल्सितरविचन्द्वयोरपवीतं