पृष्ठम्:करणप्रकाशः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६ करणप्रकाशे । - . श्रीमल्छुपालतनयेन येने नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः खेटगमे तु हेतुः । इति करणप्रकाशस्य सद्वासनायामुदयास्ताधिकारः समाप्तः ॥ ७ ॥ अथ शृङ्गोन्नत्यधिकारः । अक्षप्रभा क्षेपहता यमस्वरै -७२ भक्ता फलेनोनयुतं स्फुटं भवेत् । इन्दोश्वरार्ध राविवत् प्रसाधिते भिनैकविक्षेपशशाङ्कगोलर योः ॥ १ ॥ स्पष्टार्थम् । अत्रोपपत्तिः । अत्र शरकलावशेन स्थूलत्वात् कुज्याकलासमा एव चरा सवः साधितास्ते षड्भक्ताः शरजनितं पद्यात्मकं चरं स्यात् । तत्संस्का रेण मध्यक्रान्तिभवचराखी स्पष्टं चरं स्यादिति । श. क=श । ज्याश= =xa६ । कुज्याः =विxx विxश x३१x१५ विxश एतच्चापभागाः= = । एते षष्टिगुणः कुज्या १२४६°४१५x ३१ १२४६० का=। एते षड्भक्ताः शरजं पलात्मकं चरम् =x¥। अत १२ उपपन्नमानयनम् । धनापपत्तिरतिसुगमा ॥ १ ॥ प्राग्वत् प्रागुदयेन्दुलनयोः पश्चात् षड्भयुतास्तचन्द्रलक्षयोः। यः कालोऽन्तरज्ञः स उन्नतो भवेत् साध्याऽतः स्वचरार्धतोऽर्कवत् प्रभा ॥ २ ॥ प्राक्षितिज उदयेन्दुः प्राग्ढग्रह आयनाक्षजवृकर्मसंस्क्रुत इन्दुः । लग्नं चानयोर्मध्ये प्राग्वत् ‘अनस्य भोग्योऽधिकभुक्तियुक्तो मध्येया व्य' इत्यादिना कालश्चन्द्रस्योन्नतकाले भवेत् । पश्चिमक्षितिजे षड्भयु- तास्तचन्द्रलग्नयोर्मध्ये प्राग्खदुन्नतकालः साध्यः । तत उन्नतकाळात् स्पष्टचरार्धतश्च शब्दें त्रिधाय अर्कवत् प्रभा छाया चन्द्रस्य साध्येत्यर्थः । विxश