पृष्ठम्:करणप्रकाशः.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीजानकीवल्लभो विजयते । अथ सुधाकरद्विवेदिकृतसद्मासनासहितः करणप्रकाशः प्रारभ्यते । महाऽच्युतत्रिनयनाऽर्कशशाङ्कभेम- सौम्येज्यशुकशनिवागधिपागणेशान् । नत्वाऽहमार्थभटशास्रसमं करोमि श्रीब्रह्मदेवगणकः करणप्रकाशम् ॥ १ ॥ सस्यव्रतं सततमारमजनाभिरामं सीतापतिं पितृपरं परिपूर्णकामम् । साकेतकेतनमहस्करवंशगामिरामं मनोहरतनं शिरसा नमामि ॥ १ ॥ श्रीब्रह्मदेवकृतिरत्र कृतिप्रसिद्ध तैर्मानिता विबुध माध्वमतीयासिद्धः । ये साऽथ ससुगमवासनया मयैव सम्पूज्यते सुमनसां च मुदे सदैव ॥२॥ अच्युतो विष्णुः। त्रिनयनो महादेवः। अर्कः सूर्यः। ईज्यो गुरुः । वागधिपा सरस्वती । शेषं स्पष्टार्थम् ॥ १ ॥ शाकः शक्रदशो-१०१४ नितो रवि-१२ शुणश्चैत्रादिमासान्वितो द्विधे दस्ख-२हतो द्विराम-३२सहितोऽधो भृपनन्चै-९१८ईतः। लब्धोनों बिछतः शिलीमुखरसै-३५ राप्ताऽधिमासैर्युतः खत्रिन्नः सतिथिर्धिधा करसै-६२ र्युक्तस्ततोऽधः कृतः ॥ । २ ॥ । स्पष्टार्थम् । अत्रोपपत्तिः । आर्यभटमते युगसौरमासाः =% १८४०० ०० ।