पृष्ठम्:करणप्रकाशः.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः । ४: अस्तेऽल्पका गम्यदिनान्यहि विलोमतस्तान्युदये ग्रहाणाम् ॥ ६ ॥ धृवांशाः कालांशाः पठिता इष्टांशेभ्योऽभ्यधिकास्तदा तदन्तर्वतािदि नानि गतानि अल्पाद्म्यानि अस्ते अवेहि जानीहि । यदि कालांशाः पठिता इष्टांशेभ्योऽभ्यधिकास्तदा एष्यदिनानि अपास्तदा गतदिनानी त्यर्थः । उपपत्तिरर्थत एव स्फुटा ॥ ६ ॥ उक्तेक्षितकाललवन्तरलिप्त भुक्त्योर्विवरेण हृता ग्रहभाम्वोः । वक्रोपगते द्युचरे गतियुट्या गम्यानि गतानि च सन्ति दिनानि ॥७ स्पष्टार्थमुपपत्तिश्चानुपाततो गतगम्यदिनानयनस्य स्फुटा ॥ ७ ॥ यदा खरांशुर्भवनद्वयेन स्वाक्षांशहीनेन समस्तदानीम् । प्रयात्यगस्त्योऽस्तमयं भषङ्गात् तेन च्युतेनोदयमेति तुल्यः ॥ ८ ॥ इति करणप्रकाशे उदयस्ताधिकारः ॥ ७ ॥ स्पष्टार्थम् । ( मन्निर्मितगणकतरङ्गिण्यां ३१-३३ पृष्ठानेि विलो- क्यानि ) अत्रोपपत्तिः । अगस्त्यस्य याम्याः शरांशाः=८० लछमतेन तज्ज्या =११८ । यदि लम्बज्ययाऽक्षज्या तदा शरज्यया किं लब्धा स्थूलाऽ ज्याअ ४११८ =। अत्र स्वल्पान्तरात् प्रथमज्यखण्डानुपाते क्षदृकमेज्याड्याल नाक्षज्या= ३२ । लम्बज्या च स्थूला=१२० । ततोऽक्षदृक्कर्मज्या =३१४अ ४११८ । एतच्चषांशः स्थूलाः अ ४११८- अ. स्वल्पान्तरात् । १२०४१९ १२॥ स्वल्पान्तरात् कालक्षेत्रयोः समविभागकल्पनया द्वादशकालांशस मान् क्षेत्रांशान् प्रकल्प्यास्तभानुः=८०°-१२- ऑ=६ ८° -अअत्राक्ष- दृकर्मणः स्थूलवात् ६८° स्थाने ६०° एते गृहीतास्तारतम्यादाचार्येणात उपपद्यते सर्वम् । उदयभानुरस्तभानुहीनभार्धसमः स्वल्पान्तरादिति ॥८॥ अ १९