पृष्ठम्:करणप्रकाशः.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४० करप्रकाशे । लवोनपूर्णाङ्ग-९० जुशिञ्जिनीहता गृहाद्यभय खखषट्सणो३-६००वृता। ऋणं धनं स्याद्घटिकादि लम्बनं तिथौ हि पूर्वापरभागयोर्मुहुः ॥२॥ लवाः पूर्वीगता वित्रिभनतांशाकुंतैरूनः पूर्णाङ्का नवतयो वित्रिभोन्न- तांशास्तेषां शिञ्जिनी वित्रिभशङ्कुः सा पूर्वागतस्य गृहाद्यस्य नतकाल- पञ्चमांशसमस्य वित्रिभाकान्तरस्य मैौव्यं ज्यया हता षत्रंशच्छतै र्विह्ना लब्धं घटिकादि लम्वनं पूर्वापरकपालयोस्तिथौ ऋणं क्रमेण धन स्यात् तच्च मुहुरसछन् साध्यमित्यर्थः।। अत्रोपपत्तिः । ‘त्रिभोनलग्नार्कविशेषशिञ्जिनी छताहता व्यासदलेन । भाजिते' त्यादिभास्करप्रकारेण लं = च्या विरु¥िविज्ञ४४ =४ बयागृx या (९०-ल ) = याकूxबया ( ९९० - ल ) इत्युपपनं लम्बना- १२° ४१२९ नयनम् ॥ २ ॥ ३६ ०७ लस्वनेन गुणिता ग्रहभुक्तिव्यमषङ्क-६० विहृता च कलाद्यम् । तद्विलम्बनचशाच्छुशिभान्वोः स्वर्णमत्र तमसोऽपरथा स्यात् ॥ ३ ॥ स्पष्टार्थम् । उपपत्तिश्च लस्बनघटीचालनानयनेन स्फुटा ॥ ३ ॥ भुक्त्यन्तरं लवगुणेन हतं विभक्तं व्योमाभ्रनागशशिभि-१८०० नॅवदिङ्नतिः स्यात् । तात्कालिकामृतमयूखशो युतोनो नल्या समान्यककुभोर्भवति स्फुटोऽसौ ॥ ४ ॥ लवगुणेन पूर्वागतवित्रिभनतांशज्यया दृक्षेपेणेत्यर्थः । भुक्तयन्तरं रविचन्द्रगत्यन्तरम् । शेषं स्पष्टार्थम् । अत्रोपपात्तिः । गत्यन्तरपञ्चदशांशसमाः परमा नतिकलाः =च। त्रिज्यया १२० परमा नतिकलास्तदा दृकूपेण किमिति लब्धा नति कलाः=गसंलवण=गमं लवण । शेषोपपात्तिः स्फुटेति ॥ ४ ॥ १९ १९४१२० १८००