पृष्ठम्:करणप्रकाशः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ कर्णप्रकारा । २५ दिनगणे शशिरैजिनो-२४७१निते शत-१००णे द्विननेषुयमौ२५६२द्युते। फतुङ्गभुजङ्गशरा-५८७धिके खगजचन्द्र-१८०हुतेऽथ दिगणे॥२०॥ अहर्गणे शशिशेलनिभो-२४७१ निते ततः शतघृणे द्विनवेष्टयमै २१९२ ते सति यत् फलं तेन तुरङ्गभुजङ्गशरै-१८७ श्चाधिके सहिते दिवागणे खगजचन्द्र-१८० हृतेऽथ यत् फलं तदगविभजेदित्य स- स्बन्धः इत्यर्थः।। अत्रोपपत्तिः । अत्र सपातार्कस्याहर्गणसम्वन्धिनो दिनानि साध्यन्ते। तत्रार्यभटमतेन रविभगणाः =४ ३२०० ० ० { पातभगणाः = २३२२२६। द्वयोयोगे सपातभगणाः= ४१९२२२६ । यदि युगकुदिनैः सपातार्क- भगणदिनानि लभ्यन्ते तदैकेन दिनेन किम् । लब्धं रूपमिंतेऽहर्गणे सपातार्कदिनमानम् - ४५९२२२६४१२४ ३०. ६९ - २७३१३३९६ १९७s९१७९९०६० २६२९८६२९ = +३६३४३द=२) १ २९+ १ + २१ ५९. ११ ९ ८४८१ १ ३ उंदी रूपं पृथकृस्थं कृत्वाऽस्य विततभिन्नस्यासन्नमानानि, ईप , २६, ७३१ .. एतानि स्वल्पान्तराद्वास्तवभिन्न-( वाभि ) समानि । अतः वाभि =

. ३११वाभि = १२

वा, ३११४८ वाभि= २४८ वाभि =९६ । अथ वाभि=ई=४४ । अतः १ ०४ वाभि = ४ इयोर्योगे २१९२ वाभि =१०० । अतः वाभि = ३६६६; तत एकाहर्गणे सपातार्कदिनमानम् = १+३६१ । इदमहर्गणगुणं सपातार्कदिनानि = अ+ ३६ .छ। । प्राचीनैर्वराहाचैः सपातार्कस्य षभिः पभिर्मासैरर्थात् खगजचन्द्र-१८० दिनैरेकैकः पर्वपतिरङ्गीक्रियते । ते च पर्वेशाः सप्त सन्ति ।(मन्मुदायित-भोत्पलविवृति-सहित-वराह-बृह त्संहिताया राहुचारे १२८- १२९ पृष्ठे विलक्ये) । शशीिशैलजिन ।