पृष्ठम्:करणप्रकाशः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ करणप्रक । चन्द्रग्रहणे ग्राह्यश्चन्द्रः सूर्यग्रहणे व ग्राह्यः सूर्यस्तस्माद्राशित्रयस- हिताद्दोज्य विलोमविधिना कार्या । अर्थात् सत्रिभग्रहस्योत्क्रमज्या साध्या ततस्तस्याः प्राग्वत् क्रान्तिः काये । अस्यापक्रमस्य पूवगताज्ञवलनचा पस्य च समदिशोर्योगोऽन्यथा वियोगः कार्यः । शेषं स्पष्टार्थम् । अत्रोपपात्तिः । सात्रिभग्रहस्य दोज्य खेटकोटिज्या भवति सा जिनज्या गुणा युज्याहृताऽऽयनं वलनं वास्तवं भवति । आचार्येणात्रापि लल्लस्य ‘ ग्राह्यात् सराशित्रितयाङ्जज्या व्यस्ता ’ इत्यानयनानुसारेणोक्रम- ज्या जिनज्यागुणिता स्थूलतया च त्रिज्यामितया युज्यया हृता । एवं त त्क्रान्तिज्या जाता तच्चापं क्रान्तिरायनवलनांशाः सात्रिभग्रहदिक्का जा- ताः । प्रथमं चापसंज्ञकमक्षवलनचापं साधितम् । तयोः संस्कारेण स्फु- टवलनभागानानीय तज्ज्न्या त्रिंशदङ्गलव्यासदले परिणामिता जातं स्फुट .३०४ तया_नज्ञ्या वलनम् =। अत उपपन्नम् ॥ १३ ॥ १२९ स्वाध्यं-शयुक्तं दिनमुन्नताख्यं दिनार्धभक्तं विहृतिस्तथाऽऽप्ताः। मानार्थमनैक्यदलेषुकर्णदो कोटयः सन्ति तदङ्गुलानि ॥ १४ ॥ दिनं दिनमानं स्वयचतुथासेन सहितमुन्नतकालयुक्तं च यद्भवेत् त- दिनार्धभक्तं विवृतिरर्थात् छेदः स्यात् । शेषं स्पष्टम् । अत्रोपपत्तिः । अत्राङ्गुललिप्ताः साध्यन्ते तत्रोदये सार्थकलाद्वयेनै- ( २३=* ) कमङ्गलं मध्याह्न साधकलात्रयेण चेकमङ्गलं कल्पितम् । अवान्तरेऽनुपातः । दिनार्धसमोन्नतेनाङ्गुललिप्तान्तरमेका कला तदेष्टोन्नतेन किम् । लब्धं सार्षद्वययुक्तं जाता अङ्गुललिप्ता विवृतिः द + उन्न =५+ विहृत्यैकमङ्गलं तदा मानार्षादिना किय- हि उन्न-४ न्त्यङ्गुलानि । इत्यनुपातेन तदङ्गुलानि जातानीति सर्वमुपपद्यते ।।१४॥ आदौ व्योमगुणा-३० जुलैः परिमितं मनैक्यखण्डाङ्कैः पश्चाद्राह्यदलाङ्गुलैश्च वलयं संसाधिताशं लिखेत् ।।