पृष्ठम्:करणप्रकाशः.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राशिद्वयं स्वदेशीयाक्षभागहीनं शेषसमे भानावगस्त्योऽस्तमुपैति । भपद्यस्तार्कहीनमवशेपसमे घुमण चोदयं व्रजति कुम्भन इति रीतिर्वर्तते अगस्त्यास्तोदयसाधने ह्यत्र । अनेन विधिनाऽवन्तिकायां सार्धद्विद्विपल भागपुर्यां यदा रविः = १ । ७ । ३०’ तदाऽगस्त्यास्तः । यदा च रविः = ६ " -(१। ७ । ३०')=४ । २२ । ३० तदाऽग स्त्योदयः । अयमुद्यश्च बृहत्संहितोक्तेन “तच्चोज्जयिन्यामगतस्य कन्यां भोगैः स्वराख्येः स्फुटभास्करस्ये' त्यादिना प्रायः सम एव । अगस्त्य दयसाधनैतत्प्रकारश्च । यदा खरांशुर्भवनद्वयेन स्वाक्षांशहीनेन समस्तदानीम् । प्रयात्यगस्त्योऽस्तमयं भषट्त् तेन च्युतेनोदयमेति तुल्यः ॥ अयं प्रकार ब्रह्मगुप्तलिखितप्रकारसमः । अथैनं सांवत्सराः समवलोक्य वासनादिशुद्धं पूरयन्त्विति तान् सप्रश्रयं प्रार्थयते । सुधाकरद्विवेदी ।