पृष्ठम्:करणप्रकाशः.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ करणप्रकाशे । प्राग्वद्वाहुणस्ततः शरथ-हतो भक्तो गजाम्भोधिभिः ४८ पाणेन्दुभि-१५६रष्टशून्यशशिभिः१०८खाङ्गाग्निभिः३६०षड्रसैः६६ ।। भौमान्मन्दफलं लवाद्यमखिलं तन्मध्यसे पूर्ववत् तस्माच्छीघफलं तदत्र सकॐ कार्यं स्फुटः स्याद्धहः ॥ ४ ॥ स्पष्टार्थम् । अत्रोपपत्तिः । आचार्येण भौमादीनां परममन्दफलानि भागात्मकानि १२०४९५० १२०४९९ भी=१२०४९=२९ । ऽ ==। गु ='। शु '१२०४९ १२०४९१ =हैं। श==। एतानि स्थिराणि कल्पितानि तानि च ल- छोक्तेभ्यो भिन्नानि । ततोऽनुपातो यदि खार्कमितकेन्द्रदोर्यया एतानि मन्दफलानि तदा स्वकेन्द्रदोज्थया किम् । परममन्दफलानां पञ्चमांशेन परममन्दफलानि त्रिज्यां चापवर्यं लब्धो दोर्यायाः सर्वत्र पञ्चगुणः । हरस्थाने च गजाम्भेध्यादय इति सर्वमुपपद्यते । मध्यमे संस्कारस्तु पूर्व श्लोक एव प्रतिपादित इति ॥ ४ ॥ ४८ १९६ १०८ ३६९ ७ ६६ - ११ । दला-२ हतं स्वबुकेन्द्रजभोग्यखण्डं नन्दै-९ नृपै-१६ र्चसुयमेन्दुभि-१२८ रङ्गरामैः ३६ । वाघ्राश्विभि-२००४ विभजेत् कुसुतादिकानां भुक्तेः फलं कथितवत् स्वमृणं कलादि ॥ ५ ॥ स्पष्टार्थम् । अत्रोपपत्तिः । यदि पञ्चदशभागैर्वा नवशतकलाभिर्भाग्यखण्डं लभ्यते तदा भौमादिमृदुकेन्द्रगत्या किम् । लब्धमद्यतनश्वस्तनमन्दकेन्द्रज्ययोर न्तरम् । तस्मात् पूर्वलोकेन यद्हमन्दफलं लवाचं तत् षष्टिगुणं जात मद्यतनवस्तनमन्दफलकलान्तरं गतिफलम् । एवं भौमस्य केन्द्रगतिः -१९१८- =ङ ग ग ग = ३१२६ =२८ स्वल्पान्तरात् । गतिफलम् = *२८xभ४६५४६०

  • = २८ भ

९००X४८ ३४४८