पृष्ठम्:करणप्रकाशः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टधिकरः ।

२१६०० अत्रोपपत्तिः । यदि चककलाभः सप्तविंशतिभानि तदा ग्रह है। भिः किम् । लब्धानि गतभानि = == २७ नक़ ग्र |शयं यज्ञमानभर रात कलास्ताः खखगजेभ्यः शुद्ध एष्यकलाः । ततो ऽनुथतो यदि प्रह भुक्या एकं दिनं तदा गतैष्यकलाभिः किम् । एवं लथानि भले ः नानि । अथार्कशशियोगरूपग्रहान्नत्रयत् योगः साध्य इति । । गतैष्यकलातोऽर्कशशिगतियोगतो | दिनानि पूर्ववदनुधातेन साध्यानीनि सर्व सुगममिति ॥११ व्यकॅन्डुलिप्तः खरसाग्नि३६०भक्ताः फलं विरूपं नग–७क्तप । प्राहुर्मुनीन्द्राः करणं बवाद्य तिथेरिवात्रापि भवन्ति नाश्रयः ॥१६|| सद्यार्थम् । अत्रोपपत्तिः । एकस्यां तिथौ करणद्वयं भवति । कृष्णपक्षभूतये। त्तरदलाच्चत्वारि स्थिरकरणानि भवन्ति । अतः पूर्वाधेि प्रतिपदः । चैकं स्थिरकरणम् । तदुत्तरदलतः सप्तनलकरणनां प्रवृत्तिः । तियां गकलाः=१२४६ °=७२० । एतदर्थं करणभोगकलाः३६ । अत्रे ० एतत्कलाभिरेकं करणं तदा व्यर्केन्दुलिप्ताभिः किम् । ढळधगतकरणेभ्यः स्थिरकरणसङ्ख्यां रूपमितां विशोध्य चलकरणसङ्ख्याभिः सप्तभिभाभि र्विरूपं फलं विभज्य शेषं ववादितो गतकरणं ज्ञेयम् । रविचन्द्रगत्यन्तर१ः शतोऽत्रापि गतैष्यनाड्यो भवन्तीति सर्वं निरवद्यम ॥॥ १६ } नीहारांशौ परिलघुतनीौ या तिथिर्भूतसंशा जूनं तस्यां भवति शकुनिर्नाम भागे द्वितीये । ये तिथ्यधं तदनु भवतस्ते चतुष्पादनागे किंस्तुलाख्यं प्रतिपदि दले आन्धि सन्त घदस्त ॥१७ नीहारांशौ चन्द्रं परिलघुतने परिक्षीणशरीरे कृष्णपक्ष ४५णैः । शेषं स्पष्टार्थम् । शकुनिः । चतुष्पादः । नागः । किंस्तुमभिति अस्य स्थिराणि करणानि सन्तीति ॥१॥