पृष्ठम्:करणप्रकाशः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः । १७ ज्य विशोध्य शरचन्द्र-१५ ताडिते भोग्यखण्डविहृतेऽवशेषके । शुद्ध खण्डपरिमाणसङ्गै वणशीतकिरणैर्युते धनुः ॥ ४॥ स्पष्टार्थम् । ज्यासाधनवैपरीत्येनास्य वासना प्रकटैवेति ॥ ४ ॥ दोज्यं रवेः शत-१०० गुणा गुणनन्द-९३ भक्ता चन्द्रस्य पञ्च ५-शुणिता द्वि-२हृता फलं स्यात् । लिप्तादि तेन रहितौ सहितौ रवीन्दू केन्द्रे क्रमात् क्रियतुलादिगते स्फुटौ स्तः ॥ ५ ॥ स्पष्टार्थम् । अत्रोपपत्तिः। आर्यभटानुसारलल्लमतेन यद्यपि रविमन्दपरिधिभा- गाः १३ ३। तथाप्याचार्येण ते भागाः १३ ३=* एते गृहीताः। त तोऽनुपातो यदि भांशैः सूर्यकेन्द्रज्या तदा रविमन्दपरिधिभागैः किम् । लब्धं मृदुभुजफलम् =ऽध्याये । प्रथमज्यार्धानुपाततो भुजफलस्य भा- गादिचापं षष्टिगुणं जाता । रविमन्दफलकलाः =y• बाहेर =°°बुक । एवं चन्द्रस्य मन्दपरिधिभागान् ३१ प्रकल्प्य तन्म – ३१ ज्याकेx१९४६० –९ ज्याके । अत उपपन्नं यथो तम् । धनर्णवासना चातिसुगमा । आर्यभट्टमतेन चन्द्रमन्दपरिधिभा गः = ३१ १ एते सन्ति ॥ ५ ॥ १९४६० ४३१ ३१४३६ भोग्यज्यका शक्र-१४ हृता खरांश भंवा-११ हता बाण-५ हृता हिमांशोः । फलोनयुक्ते मृगकर्कटाचे केन्द्रे गती स्पष्टतरे भवेताम ॥ ६ ॥