पृष्ठम्:करणप्रकाशः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणप्रकाशे । रुद्रा ११भूपतय१६रदा३२नगशरा५७भानै भवा-१९स्तारका२७ व्योमाक्षीणि२०नस्त्र२०विधौ हुतभुजविश्वे१३खदस्रा २०रसा:६ । भूपुत्रेतुरगायुगानिष्टकुगुणाः३१सूर्य१२बुधोखे सदा षड्-६दनौ२रससाधका५६मुनियमाः२७क्षप्य गुरौ भादयः ॥१३ आशा १० भवा ११ वसुइशो-२८ ऽप्यमाः-२८ सितोत्रे रामा ३ यमौ २ छतभुवो-१४ ऽग्निवशो-२३ ऽर्कसुनौ । रूपं १ शरा ५ नवयुगानि ६४ नृपा १६ विधूचे पाते शशी १ हुतभुज-३ स्तुरगेन्दवो-१७ ऽकः १२ ११४॥ ग्रन्थादै ये ग्रहास्त एव क्षेपाः पठिताः । ते च भाद्या रव्यादीनामेते र=११ । १६ । ३२ । १७ ॥ चं= ११ । २७ । २० । २० ।। मं= ३१३ । २० । । ६ ॥ बृ= ७ । ४ । ३१ । १२ ॥ । वृ= ६ । २ । १६ । २७ । शु= १ °। ११ । २८ । २८ ॥ =३।२।१४२३। रा=१।३१७१९ ॥ चं. उ=१॥१॥४९॥१६ ॥ १० १४ शके चैत्रशुक्लप्रतिपदि भृगैौ रव्युदये भादीन् व्यादीनार्यभट- मतानुसारेण प्रसाध्य तत्र ‘शाके नखाब्धि–४ २ ० रहिते शशिनोऽक्षदौ -२९ स्ततुङ्गतः कुतशिवै–१४४ स्तमसः षडकैः ९६ ।। शैलाब्धिभिः ४७ सुरगुरोर्णते सितोच्चात् शोध्यं त्रिपञ्चकु-१९ ३ हतेऽभ्रशराति २५० भक्ते ॥ स्तम्बेरमाम्बुधि-४८ हते क्षितिनन्दनस्य सूर्यात्मजस्य गुणितेऽम्बरलोचनै-२० १श्च । व्योमाक्षिवेद-४ २० निहते विदधीत लब्धं शीतांशुसूनुचलतुङ्गकलासु वृद्धिस् ॥' इत्यादिना लड्मतेन बीजानि संस्कृय भाद्य रव्यादिक्षेपाः पठिताः तदानयनं च ग्रन्थान्ते विलोकनीयम् ॥१४॥