पृष्ठम्:करणप्रकाशः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः। १३ =११७७९१७५० ० । अनुपातेनेवस्मिन् दिने भागात्मिका गतिः ३२२२६४१२४३० -६० ==३३३३४४३५ १५७७११७९००६० । अत आसन्नमानानि १, ६६, उर्दू: ट इंश् फ्••• १४ ॥ १+ ६+ आचार्यणेदं वर्षषु गृहीतम् । ततो ७७२६ १९ द्दटेंट इ जाता भागात्मिका गतिः = ६+३३३ हु३३-६६३ =,६+९३३९६४१९१-८४२६२९८६२९ १९१४२६२९८६२९ _८२१०३९६७५६-२१०३४९०००e १९१४२६२९८६२९ ७५१११४२६२९८६२९ +; ७७९ २९९७२९४९ २८८ अथ लल्लुमतेन राहुमध्ये २१० वर्षेषु वा । सावनदिनेषु ९६ कला ऋणं बीजं तदेव पाते धनं बीजम् । अनुपातेनैकस्मिन् दिने पाते धनं भागात्मकं वीजम् । _९६४२८८ ९६४२४ ९६४२४ ५२९९७२९x९४६०९२९९२९X९x९ २६२९८६२९९X९ उभयोः संस्कारेण जाता वास्तवा भागात्मिका गतिः ९६४२४ =१६. +; ७७९६ १५५' १९१४२६२९८६२९° ९४२६२९८६२९ = e.७७९६४५+१९१४९६४२४. ,८. ३८३४० + ३४७९०४ यूपऽ १९१४९४२६२९८६२९ -१५५' + १९८९९४६१८७९ = ३६४+व्र हृ६६३६वेंटउप= ६ड्+य g३४ट स्वल्पान्तरात् । इयमहर्गणगुणा जातं भागात्मकं पातमानम्=क्+ष ४८ । इदं भच क्रत् पतितं तमोमानं भवतीत्युपपन्नं सर्वम् । तमो राहुरिति ॥ १२ ॥