पृष्ठम्:करणप्रकाशः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ करणप्रकाश } १२९२९३१४४९-२६२९८६२९ -१ -- ६९२०१ - + ९४२६२९८६२९ -९४२६२९८६२९ =६(१+३३६९६२प)=(१+१a-६e+इद१९६३५) =३(१+१+ ६५२०१४४४० -२६२९८६२५ ४४०४२६२९८६२९ =१(१+४४० +=&२६२९८६२९ १+१)+। ४७७९६३ ९४४४०४९२९९७२९ भागात्मकं गतेः प्रथमखण्डमिदं ६ (१+८१० ) दिनगणगुणं जातं । भागादि फलम् =६( अ +, इ ) । एतेन पूर्वार्धमुपपद्यते । भागात्मकं गतईतयखण्डमेद षटिगुणं जातं कलामकम् ४७७९६३८ -- _४७s९६३४६० - ४७७९६ । लङमतेन २५० वर्षेषु वा ९४४४९x९२९९७२९ -३४२२४९२९९७२९ ९२९९७२५४९ सावनदिनेषु ११४ कला विधूच्चस्य क्षयं बीजम् । २८८ ४२८८ अनुपातेनैकस्मिन् दिने बीजम् =। एतसंस्कारेण जातं क ९२९९७२९x९ लात्मकं वास्तवं गतेर्वितीयखण्डम् = - ४७७९६३ - ११४५२८८ ३४२२४९२९९७२९ ९२९९७२९४९ - ४७७९६३४९-३४२२४११४४२८८-२३८९८१९-२१६६९१२ ३४२२४९x९२९९७२९ १७३९७०९२९० =पृष्ॐ१९३षठ="७६७ स्वरुपान्तरात् । इदमहर्गणगुणं जातं द्विती- यखण्डभवं कलात्मकं फलम् =उलट® । एतेनोत्तरार्धमुपपद्यत इति सर्व निरवद्यम् ॥११॥ अहर्गणो नाग-८हतो विभक्तो रुपेनचन्द्वैः १५१ फलमंशपूर्वम् । गजाब्धिविश्वेषु-५१३४८ हृताद्दिनौघात सांशं भवनं पतितं समः स्यात् ॥१२॥ आर्यभटमतेन युगचन्द्रपातभगणाः= २ ३२२२६ । युगसावनदिनानि