पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विशः सर्ग: (अन्यकर्तुः प्रशस्तिः) विद्याशाली शीलशोभासुभिक्षो भिक्ष्याचार्यश्चन्द्रमित्राभिधोऽभूत् । बौद्धी बुद्विय श्रिता शुद्धिसौधं सौधं साध्वी चन्द्रिकेवोच्चचार ॥ १३ ॥ प्रेष्ठा गोष्ठीधर्मधर्म्येण धर्म्या धीमन्मध्येऽध्येषणां प्राप्य तस्मात् । भट्टार्कस्वाम्यात्मजेन प्रणिन्ये सूक्तिः सक्तश्रीः शिवस्वामिनेयम् ॥४४॥ मध्येकाश्मीर शुद्धिमाह्लादकत्वं प्राप्रात्प्रालेयस्पर्धयेवाथ वृद्धिम् । काव्यात्कलृप्तोऽस्मात् कल्पतां पुण्यराशिः प्राणिप्राणानां प्रीणनश्रीः शिवाय ॥४५॥ यद्वाणीश्रुतिमात्रकेण सुधियां चेतश्चमत्कारिणी येनामुद्रि विरोधिनां मुखकुलं स्वोद्गारकौतूहलैः ! तेनाज्ञानधनान्धकारपटलप्रक्षेपदीपाङ्कुरं व्यातेने ऋतिनां कृते सुकृतिना काव्यं शिवस्वामिना ।। ४६ ।। विदितबहुकथार्थश्चित्रकाव्योपदेष्टा यमककविरगम्यश्चारूसन्दानभाणी । अनुकृतरघुकारोऽम्पस्तमेष्ठग्रचारो जयति कविरुदारो दण्डिदण्डःशिवायः॥४॥ इति स्तोत्राह्विकास्य काश्मीरकस्य भट्टश्रीशिवस्वामिनः कृतौ कप्फिणाभ्युदये महाकाव्ये शिवाेङ्कऽभ्युदयलाभो नाम विंशतितमः सर्गः। 430; Te iura the colejian. 97 omits. In: N ik is writtoa after SONहन्यग अभ्यविषयक मयों colopioz biał onds Wills FIF ar a tor; I repeats * do the jota on the works. Mr for at of the author in the Introduction महारावामित or महाभ्यासाल The following stsuze coues after the ha: HARE tor कार; बुद्धि शुद्धि colophon la Mad Nand gives the bM अासा का पालन प्रालय volume of be pose in the language मत ल्यता of the seriboy प्राणिमादिन: karbasre.. 46.Nomiths. Iaat.ite written thslxs: आम विनिरिति मालितः कारिफणा गुन्द्रयः