पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चिंशः सर्गः जात्यन्धोऽन्यस्त्रीजनालोकलौल्ये दृश्यं द्रष्टुं देववद् दिव्यदृष्टिः । उर्वीमुर्वीमाप्य कीर्ति प्रशासत् स्रस्तापत्तिर्योस्ति सोऽस्त्यस्ति नान्यः ॥ ३४॥ रागो मैत्र्यां द्वेषपोषः प्रमत्ते लोभो धर्म सत्यमानेऽभिमानः । येषामेते तेषु भान्त्येव भावाः स्थानावेशेनेह दोषोऽप्यदोषः ॥ ३५॥ यस्माद्दत्तादानमाद्यं निदानं प्राणिप्राणप्राणितव्यातिपातः । रक्षा कामं काममिथ्याप्रचारस्तस्मात्पापाते विरामोऽभिरामः ॥ ३६ ।। कृत्वा न्यासं स्पर्शमात्रं क्रियाणां यः पुष्णाति प्रेमतः पुण्यपालीम् स श्लाघ्योऽसौ वासरश्रीरिवार्कात् तस्माद् भेदं नैति लोकान्तरेऽपि ॥ ३७॥ धर्मे श्रद्धा सम्मतिः सत्यसारे दाने दार्ढ्यं संप्रदायो दयायाम् । दान्तौ क्षोदः प्रेम पुण्ये दमे दृग् येषां मुक्तास्ते गृहस्थाश्रमेऽपि ॥३८॥ धन्विन् धिन्वन् पुण्यपण्यं पुषाण द्वेष्यं द्वेषोन्प्रेषमुष्णं भुषाण । धीकालुष्यं क्लान्तिकोषं कुषाण श्रेयो ह्यग्रे धर्मनिघ्नक्रियाणाम् ॥ ३९ ॥ मन्मायातस्ते समुत्तीर्णमाभिः सङ्गच्छस्व स्वाभिरुच्चैश्चमूभिः । इत्थं शास्ता तं प्रशास्य प्रशस्यं भूतोत्तारे तारभूतिस्तिरोऽभूत् ।। ४० ॥ संबुद्धस्यानुग्रहप्रत्यवेक्षापक्षप्राप्ते कोशलेशोऽपि तस्मिन् । योषायेन्दुः पूषणीवोपलिल्ये भर्तुर्भावो यत्र भृत्यस्य सोऽध्या ।। ४१ ।। ऋद्ध्या बौद्ध्या सोऽथ संभूय भूयः स्वैरी स्वीयैः सैन्यशब्दैः शिवोत्थैः । लीलावत्यामेत्य लीलाः प्रचक्रे धर्मे सक्तः साधुभिः सानुलापः ॥ ४२ ॥ -34a,M: य: for अन्य HaM द्वेषमोक्षप्रमत्तो tor देवपोषः अमन्ते प्रमादे for प्रमतें seens better. 36b,N व्यानिपातः for च्यातिपातः 37,M omits cd, hence the mistake after 33 bin narabering. ascM च येषां for दमे दृष्य d,M नून for येषां 39,41 M omits. 400M प्रशंस्य for प्रशस्य a,M इत्याचश्य for भूतोत्तारे AM तस्य दूतःस्थिती for तारभूतिस्तिरो० 42a,M संभाष्यैव for या बौद्धया. सोऽप्य tor सोऽथ bM चीवैः स्वीयशब्दः N रवैश्वान्यैश्च सैन्यैः M3;breaks off here. The coniack is शेषः खण्डितः d.Nomits. सका N सङ्कलन् मङ्गलाय for साधुभिः सानुलाप