पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तित्यक्षामि क्षेमरक्षी तितिक्षुर्भोगीवाह्गात् कञ्चुकं भोगजालम् । क्षामक्षामे मेडत्र गात्राऽवग्र्यगोत्र प्रव्रज्याज्यं प्राज्यमुक्षेर्युमुक्षोः ॥ २५ ॥ आपृच्छे क्ष्मां रक्षणीया क्षमा मे ज्योक तेजोस्यः शान्तिरभ्येतु साध्वी। भिक्षैवास्तु स्वस्ति लक्ष्म्यै तदा त्वां सेवेऽरण्यान्वञ्जलि सद्मनेऽयम् ॥ २६ ॥ लब्ध्वा इन्धि त्वत्प्रणामाञ्जलीनां मौलिमौलिश्रीस्पृहां मुञ्चतां मे। रून्धां सन्ध्येबोज्ज्वलैषा प्रदोषं कापायश्रीर्द्राग् दुकूलादरं च ।। २७ ।। संविद्वर्मा स्मृत्युपस्थानशस्त्रो योग्यं युज्यं प्राप्य संपत्प्रहाणम् । आर्याष्टाङ्गोतुङ्गमार्गाप्रसैन्यः क्लिश्नन् (मारा)रीन्नवोऽस्म्यद्य राजा ।। २८ ॥ इत्यभ्यर्थ्य क्ष्मापतौ भिक्षुभावं बुद्धानुज्ञैकप्रतीक्षे स्थितेऽय । कालप्रेक्षी दम्यदीक्षादमस्य स्वामी विश्वव्याजहा व्याजहार ॥ २९ ॥ सत्यं सत्यां सत्यदृष्टौ सुदृष्टे पात्र पुत्र भृशं भिक्षुवृत्तेः। कालस्त्वस्थास्ते प्रतीक्ष्य कियानप्यायातीच्छाप्राप्तकाला हि सिद्धिः ॥ ३० ॥ ये संस्काराः प्राक्प्रजाकार्यमार्याः कार्य सूतास्तेन राज्यध्वजेन । तेषां शेष भद्र सुरक्षा फलाशं स्मर्तव्योऽहं विद्विषां काल काले ॥ ३१ ॥ मा भोगेभ्यो भङगुरेभ्यः प्रकृत्या मा प्राणेभ्यो मा श्रिये मा यशोभ्यः । श्राद्धः शुद्धः श्रद्धया शाधि साधो पृथ्वीं पृथ्वीरत्न रत्नत्रयार्थे ॥ ३२ ॥ बुद्धे बुद्धिं धत्स्व बोधाय बोधिर्निष्ठामिष्टे भक्तिधर्मेण धर्मे । श्रीसंघातं प्रापयस्वार्यसंघं द्राधीयस्याः संपदो ह्येष पन्थाः ॥ ३३ ॥ 25 ML is very corrupt तस्य Lor:मेन 26.1 omits 270 M for 28 M MoraiteN shows lacuna lor which is suggested. 200M for arezza 301 M T for बादशी दूरी di and M3 for कलादि for काला FIAN माजना र प्रासमा M it for Mमुस्वा for भुक्रवा 20वीरक्ष प्राध्यरध्याय Nambarag in M le torog