पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विशः सर्गः स्पर्शावेद्या वेदनाऽतश्च तृष्णा तृष्णा सोपादानसत्तानिदानम् । जन्योपादानाद् भवोऽप्याददानः सूते जातिं सा जराद्यं च दुःखम् ॥ १६ ॥ दुःखस्कन्धे सामुदायं गतेऽर्थ नैरोधी धीरत्र धीरैर्निधेया। उन्मूल्येमां हेतुमालां भजेदं धर्मात् सत्त्वं तस्य सत्ता सुसत्ता ॥ १७ ॥ उत्तानोऽयं नच्छिदावान्न चान्यैः छिनश्छिमप्लोतिको विप्लवारि । वैवृत्येनावृत्तिकृत्सु प्रकाशः स्वाख्यातो मे सांख्यधर्मेण धर्मः ॥१८॥ निष्क्रामासाज्जालकादारभस्व स्कन्धत्यागं धाम्नि युज्यस्व बौद्धे । भङ्गं भूभृत्कुञ्जर प्रापयोग्रं मृत्योः सैन्यं त्वं नडागारवृत्त्या ॥ १९ ॥ योगायालं योऽप्रमादाय योऽलं शान्तः शास्तु शासने धर्ममाप्तुम् सांक्लेशिक्यास्तस्य पौनर्भविष्याभूभेर्भङ्गेऽभ्येति धीः पारिपूरिः ॥ २०॥ नित्यानित्ये नित्यनित्याभिमानं मित्वाऽत्यात्मन्यात्मनानात्मवत्ताम् । यात्यात्मीयास्थामनात्मीयकेऽस्यन्सौख्यं सौख्यख्यातिमानादिसौख्ये ॥२१॥ श्रेयोऽस्य स्यात्सत्यदृष्टेरवश्यं विश्वं विश्वानन्दनन्दीप्रहाणे। नन्दीमान्द्यान्नेति रागोऽनुरागं रागत्यागान्मुक्तिरह्वाय कार्या ॥ २२ ॥ इत्यावृत्तिं शास्तरि प्रस्तुवाने वाचामुञ्चैरूचिषि च्यावितार्तिम् । प्रोचे राजा. जातचित्तप्रसादो दीक्षादाक्ष्ये दक्षिणो दाक्षिणात्यः ।।२३।। अधोदीर्णं दीर्णमानध्यं ममाक्ष्णोरद्याकस्मादस्मि सुप्तप्रबुद्धः । आभिर्भर्तुर्भारतीभिस्तवाहं मग्नो मया सम्यगम्युद्धृतोऽस्मि ॥२४॥ 168, Mea for Tot e,M असौ for अस्यन् b,M 24 for your N shouts lacuna 220, N for ure for दान । निदानम् 28a,N मस्तवाच्ये for प्रस्तुवाने द, सूत्र for सूते bM उचिचीषामिवातिम् HTa,M:संप्रदाय tor सामुदाय d, Meet for alterarea b.N सिद्ध or धीरः 24aM-अ for अथ 18,19 M omits N मान्छ for ानध्य .30b,M या ko आप्तुं bM 3 for 2 CM शान्ते शिक्षा समिशिखया a, अन्य for अस्मि 28. Nerea for a