पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विशः सर्गः काशायांशुश्रीभिरालोहिनी भिस्तत्वज्योतिर्भासभासन्निभाभिः । वृद्धे वर्गस्योपवर्गस्य समें शान्त्यै कृत्वा वाजिनीराजनेज्याम् ॥ ७ ॥ कालिन्द्यम्भोवेणिकालिङ्गिताङ्गत्वङ्गङ्गाभङ्गभङ्गीसमानाम् । बिभ्राणो भ्रूमञ्जरीकान्ति कीर्णामूरिणामन्तशीकरोद्गारगौरीम् ॥८॥ शान्तैः कान्तैर्दीप्तिवैदग्ध्यदिग्धिः स्निग्धस्निग्धैर्दुन्धमुग्धैरदुग्धेः । दृष्टैरिष्ट्रैर्विग्रहिण्या विमुक्तेरावर्त्येयोदग्रमग्रेवतारम् ॥ ९॥ प्रेद्धां राद्धां रुन्धतीमन्धकारं शस्तां शास्ताऽऽस्तिक्यवस्त्वेकवास्तुम् । भद्रां भास्वान्माभिवाम्येत्य तुङ्गा् गां गाम्भीर्योद्गारिणीमुज्जगार ।।१०।। (इति दशभिः कुलकम् ) साधो साधुत्वं पृथधश्शानदोषादेषोऽस्माभिर्भक्तिसंतुष्टतुष्टेः*। भागी भूतेरायतो त्वं हि यस्याः पश्याम्यस्याः श्यामिकां वृत्तिमेताम् ॥ ११ ॥ अहाँमर्हत्वस्य मन्ये तवामूं मूर्ति भर्त्योऽस्मीति मा मान्य मंस्याः । श्रीमत्तां तां वक्ष्यतो मोक्षगन्त्रीं भङ्ग राजता राजते किम् ॥ १२ ॥ भुत्काप्युच्चैर्यामसंस्रृप्तृप्तिर्भ्रश्यत्यन्तेऽत्यन्तसाङ्कर्यकार्यः । निर्वाणान्तं स्वादु मुत्का मनस्वी पूर्वोच्छिष्टां कः श्रियं तां प्रतीप्सेत् ॥ १३ ॥ येभ्यो लभ्यं...मर्थं प्रतीयात् तेऽपि स्कन्धाः सन्निरोधानुबन्धाः । सापायनापायि वस्त्वाहरेत का कल्याणीभ्यः प्रोज्ज्य लोभं पथिभ्यः ॥ १४ ॥ संस्काराणां स्याम विद्यादविद्या वित्त्यैते नामरूपाय सालम् । रूपं तस्मादेति षाडायतन्यं तम्येतास्य स्पर्शतः स्पर्शसत्ता ।।१५।। TEAM to छुढे. bME: for मान्य HSR for at 100, MT Lozor 13:41 fot d. प्रती for प्रतीमोल 14,15, Hopits; 14 hus lacuna in 2 and 15 ls fragmentary iz b 130 M for