पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवदशः सर्गः करुणाहि तवपदेसा सुरतेरुच्चा विसम्पदेरक्ता सुह-सत्ता कलगल-सिहि-सारसमोरा रवारद्धा ॥ ३५ ॥ रामो तत्तपवित्रं सुरथ-वदामोह-ताल-सङ्कत्तो । चित्ते लोहे वामो सच्छ-ललामो वि मार-दमम् ।। ३६ ।। सहइ तरंगेहि परं गाहइ हासम्बरं कला-जत्ते । वसइ दमे वाकरणं भासइ तो साकामं अत्त-भवम् ।। ३७॥ असिसिरकल्लोले हे सरमण चित्ते मितारणे सूरो। सुरवणकलाविरासी देवं(व) मेहन्तरालम्ब ॥ ३८ ॥ असमञ्जसोहिते जोरङ्गत्तो सो समुद्धरेहाव भवसरसि हि तिमिरजरं सिञ्च इदं मोह-धीरङ्गम् ॥ ३९ ।। जातास्वहासमणे समलासिरवेरिवास एताहे । देवोहा सङ्ककुभा मायत्ता साम लंवेहि ॥ ४० ॥ असम-स्मर-ज्जवारे सम्मत्ते ता बसेहि तारङ्ग। सहसत्तमीसखेमं करणहुता दन्तुरसमेहि ।। ४१ ॥ 35 करुणाभिः तपउरदेशात सुरते अरुच्या विसम्मदे वरना। सुखसत्त्वाः कलपलशिखिसारसमथूराः रखाराद्धाः ॥ ३५ ॥ 36: "रामः तत्वप्रवृत्तं सुरथपदामोहतारसङ्कान्तः । चित्ते. लोभे वामो स्वच्छललामः अपि मारदमम् ॥ ३६॥ 37:- सइते तर है पर गाहते. भासाम्बरं कृतायल । वसति दमे व्याकरण भासते अतः सहकामम् श्रात्मभवम् ॥ ३४॥ 38. अशिशिरकझोले हे श्रमश चितऽमितारण्ये सूर्य सुरवन कलाविरासीत् देव मेधान्तरालम्ब ! ॥ ३८॥ 39 असमज्ञाशोभितः वात्मा असा समुद्धियताम् अव अवसरसि तिमिरज्दर सिच इमं मोघधैर्याकम् ॥ ३६॥ 40 जातातभासमयोः शमला सिरवरिष आस्स्व एतहि । देवीमा सकुमः मायात्मानः साम लम्बयस्व ॥ ४० ॥ अशमस्मरज्वरः सम्यकत्वे तावत् वासय तारा सं हसन् स्वम ईश में करशाभूता दन्तुर शमैः ॥ ४॥