पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवदशः सर्गः आसंसारं मत्ताविज्जा सकहा-कलाव-संगत्ता। सद्वासव-सम-हन्ना भासि हरन्ता रजा अन्ते ॥ २२॥ बाहरसि कस्स तामसदारं तावं च कामतो समरे । यत्तोदारं तरसे सहमलं बम्महोवरमे ॥२३॥ दूर-समारोपमहो तव शरणो भवतु सार-वित्तासो । मच्चू लालस-दत्तो गासे-मत्ता पसाधेहि ॥ २४॥ सकलङ्कदार-विमहो महिमरुचा गोपसारणो तह ते । तत्तपउत्थं बन्धवदीहमलं वम्महो जहसे ॥२५॥ गुरुणो णे(णं) वेहवगुणसारे चलबुद्धिराग-साहमिते । पर-बिद्धे सुखमा किर भ्रासं सहसा वतंसि तमे ॥ २६ ॥ तवगुरु पारंभितया अच्छसि तो देहं आपरंतावा । असुहा-संसो कीरसि बामो हावे समं देहि ॥ २७॥ 22. आसंसारं मात्राविद्या सत्कयाकलापसैकान्ता । सासवेशमधन्या अभासि हरन्ती रजोऽन्ते ।। २२।। 23 व्याहरति कस्य सामसदारं तापं च कामतः समरे। यत्रोदार स्वरसे शब्दमत मन्मथोपरमे ॥ १३ ॥ M omits this stanza. F***: 24: दूरसमारोपम् अहो तपःसरणं भवतु संसारबित्रासः मृत्युलालसदत्तो भासमात्रः प्रसाधयस्व ॥ २४॥ 25- सकलकदारविस्मय महिमरुचा गोप्रसारण तथा ते । तत्चपर्यस्तं (तत्तपउत्थ) बान्धवदीर्घमल मन्मथ । जहासि ॥ २५ ॥ ammat perhaps=1 26. गुरोः नून वैभवगुणसारे चलबुद्धिरागसाधये । परवृद्ध सुहमा क्रिल वेशं सहसा व्यतनिष्ट तमसि ।। २६ Nbas Ot for vi, suggested 27 तपोगुरु पारमितथा ऋच्छसि तदा देहम् श्रापरं सापात् । असुखाशंसः किरसि वाम भावे शमं देहि ।। २७ अंसुखस्य असा यस