पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवदशः सर्गः अप्प-लसत्तप-मादा अधम्मता-बाद-रेणु-चर-मेत्तो। अप्पेहिताक्तारे बरधीर सिरीण मन्दार ॥ १० ॥ समधामोहोपरमं विसरञ्जयवित्तं सव्वसंमुत्तो। बलवत्तपसरिरंसो समत्त-समरो हरे हसितम् ॥ ११॥ अहिलासो जसदारे वासो वत्तै महोवलेपहरम् । एतो भावो गामे चित्ते समभास कम्माहि ॥१२॥ तल्लसमे कामगहे कलिलसिरे संसितोहमसि । आसंघा-दार-भणे सरिस-विरेका गुरूस्मधुरो ।।१३।। अरणी भासा मम्महे धीरमणी सत्त-पारणा-चरणी । सरणी सुहसंभरणी तरणी वसुधाम ते करणी ॥ १४॥ पुण्णाभङ्गविवित्ता एकत्ते पोढ-संकर-गुणोहे । मारव-हण-कलिङ्गा अङ्गा वा वसन्तीह ॥१५॥ 10 श्रात्मलसत्तपोमात्रः अथर्मतावादरेणुचरमात्रः । आत्मेक्षितावतारः बधीर ! श्रियां मन्दार ! ॥१०॥ मात्मनि लसन्ती तपोमात्रा अस्य चरन्ती स्मरा लोपायत्री माया यस्य Moxnius this stansar शमधाम ओघोपरमं विसर (वितर) जगवृत्तं सर्वसमुहः । बलवत्तपोरिरंसः समाप्तसमरः गृहे हसितम् ॥ ११ ॥ जय जगत् N has सन्तोfor 'मुत्तो 12 अभिलाषा यशोद्वारे वासः पत्रं ममावलेपहरम् । एतावान् मावः काम्यः चित्ते शमभास ! कर्मभिः ॥ १२ ॥ 13 शल्पसमें कामगृहे कलिलशिराः संश्रितोऽहमासम् । आशङ्काद्वारमनाः असहशविरेकरतू (रूष्मपुर ॥१३॥ Momits this stanza पुरेभारीरम् 14: अरणिः भासा मन्मथें धीरमणिः सत्त्वपारयादरगी। सरणी सुखसंभरणी तरणिः वसुधास ते करणी ।। ५४ चारणी-रूप 15: पुण्यामानविविक्ताः एकवें औवसकरगुणोधे । मारबहराकलिङ्गा अशा वा वसन्तीह ॥ १५ ॥ Nreads for grote in M