पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवदशः सर्गः अह तोसा बुद्धो रणवहे पहूतं मिथो वधीरेण । पुरिसवरेण स्वमंसे दूरादृढो सभासाहि ॥ १॥ आसादे रणमोहे भवओजो मह कलेसि तमहरणम् । तवपारम्भा वामे तइ मे सत्ता पसञ्जन्तु ॥ २॥ जन्तुहते रसगामा सन्तापं चलयसीह गिरिबन्धो । सच्चे तावसदीहे हीरसि करणेहि तो सितहा ॥३॥ The Sanskrit chayā prepared by uie is given here and no. Sarithis ars introduced. Text of N is closely followed in this canto, for the text in M is bopelessly corupt. Morits 6, 10, 13, 21 and 23. अथ तोषात् बुद्धो रापथे प्रभूतं मिथोऽसधैणः । पुरुषवरेण क्षमापनाय दुरादूदः स्वभाषाभिः ॥1॥ ऊढ़ः स्तुत इत्यर्थः 2 पाशाते रणमोहे भवदोजो समाकृत तमोहरणाम् । रुपः प्रारम्भात् वामं तदा में सत्त्वानि प्रसीदन्तु ॥२ जन्तुहतो रसकामात्, सन्तापं बरसीह गिरिबन्धः । सत्ये तारसदिवसे हृष्यसि करौस्ततः श्रितमः ॥ ३ ॥ ग्रामः इन्द्रियवर्ग: