पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः १४१ भवतो भवतो दयिता दयिता रवता रवता मनसा मनसा । विहता विहता रयमा रयमा सुरमा सुरमा नवने नवने ॥ १४२ ।। (आवलिः) स्वामिस्थ गात्रमेतन् पश्यसे हा हताः प्रजाः । दीयतां धीर युक्तार्थे न रजेन तमेन वा ॥ १४३॥ (अपशब्दाभासः) मन्दानमन्तं सदमन्दयानं मन्दानमन्तं सदमन्दयानम् । मामेति धीतारि महानयाते मामेति धीतारि महानयाते ॥ १४४॥ (संपुटयमकम्) भवतस्तव हे नाथ कथिता गदिता मया। भिन्धि दारय तापाय तां मे राजयः शोभय ॥ १४५।। (पुनरुक्ताभासा) त्रातुं तमथ शान्तोऽपि संजज्ञे युद्भवा जिनः अनुग्रहेऽनुग्राहस्य यान्त्यमार्गमपीश्वराः ॥ १४६ ॥ लक्ष्मीकल्पननाशितः कलिनिशामित्रे स्थितोऽभ्युद्यमे पुण्याफिट्टितसूतिरञ्जलिरसास्वादप्रसादव्रती निर्वाणानुगुणाकृतिर्ज्वलितया वक्तश्रिया यः परे रेमें शीलपथे पुपोष नियमे मेधामतीते स्मरे ॥ १४७॥ (कविकाव्यनामगर्भचक्रम्) 1420N दबसू for दनिता N does not repeas 144a N मन्वा for:मन्दा रक्ता 14da,M तान्त tor लातुं M fact for fami; N does not re HdM-जfor यान्तिः peat रयमा and सुरमा; Momita आवळि: 1479,M काशित for माशितः 143,1 omits bM आविष्कृत for भाफिट्टित