पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः श्रुत्वा संख्यमहाशब्दं ध्यात्वा ध्यात्वा करन्धमः । आत्तज्या भुज्य जग्राह पाणिनीयमिवाष्टकम् ॥ ४७ ॥ प्रधनेऽधिकृता योधा विदधुर्जयसाधनम् । कोपसेविकृतावाधास्वादनैर्जयसाधनम् ॥ ४८ ॥ (गोमूत्रिकाबन्धः) धावन्नधः क्रुधा धुन्धौ धुनानः कन्धराधराम् । भीमोऽभ्यगान्मृधं तार्क्ष्य व नागजिघृक्षया ।। ४९ ।। थानसेवनहासिन्या न्यासिहानवसेनया। पानतो हितभीमास्तस्तमानीतहितो नवा !! ५७॥ (प्रतिलोमानुलोमपादः) अथापरोऽपि भूपालः पीली पीलुपरम्पराम् । आरुह्य युयुधे क्रोधक्षयावधि परस्परम् ।। ५.१ ।। भासनाचरणाप्राया नायाता यशसा मत्ता। राजराजिररोधाः समायादानसलालसा ।। ५२॥ (प्रातिलोम्येनापरः श्लोकः) सा ललास नदायामा सधारोरजिराजरा। तामसाशयतायाना या प्राणा रचना समा।।५।। उपसर्गाः क्रियायोगे रूपसिद्धेरूपाश्रिताः । राज्ञां नानेकघातूनां क्रोधेऽभूवन्निरर्थकाः ॥ ५४॥ सेनावाशिशिवावासे केशकाननकाशके । सेध्यावाच्यच्यवाध्यासे केस्थिताजिजितास्थिके ।। ५ ।। प्रतिलोमानुलोमपादार्धः) 47,1 fox 125 शदं. 482 Mai for Free " श्रीitor याचा REAN देश-fo कोप 49, Not Found in N 50,M भीमस्तस्तमो भीमास्वन्तमा 51-68; Not found in M