पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः- १२७ केलौ काकोलकोलालककलकलका लालकोऽलीककालो लोकालोकैकलोकी ललकुकलकला कालिका कालकोलम् । काकी काका कुलोल्का कुलकललललल्लोलकीलालकीलं काली कल्लोलिकूलं कलकलकललं कल्किलोकं लुलोके ।। १८॥ रेजे राजाधिराजोऽसौ राजके तत्र विस्फुरन् । वाइवाग्निरिवोन्मग्नः सिन्धुकल्लोलमण्डले ॥ १९॥ अमुं मुत्का द्विषां मल्लो मेकलव्यंसनाय का। मत्वेति चक्रे सेनान्यमेकलव्यं स नायकः ।। २० ॥ निषेदुषीर्विवादाङ्गनिखन्नखिलामुखे। मुख्यो स्तृप्त्यै चमूचक्रे सुबन्धुर्नाम सार्थकम् * ॥ २१ ॥ असिधरोत्थिते न्यस्यन्नवधीदम्भसीमकम् । बलो मनुमनुक्रन्दन्नवधीदम्भसीमकम् ॥ २२ ॥ प्रोर्णुनाव शरैर्वर्म शरवर्मा सुशर्मणः । प्रावृषेण्य इवाम्बोधो धारासारैस्तटं गिरेः ॥ २३ ॥ तस्मिन् सोऽप्यथ नाराचानासज्यातोद्यतोरणे । अज्ञातमोक्षसन्धाना नासज्यातोद्योतोरणे ॥ २४ ॥ समुद्धर्तु क्षमामाद्रीमविपश्नकुले हिता। सहदेवचमूगर्जा जजृम्भे कुरुतापिनी ॥ २५॥ सा सेना सहदेवस्य पातं गन्तुं गजालया। निन्येऽन्ध्राग्निरुचा वृत्तं पातङ्गतुङ्गजालया ।। २६ ।। 18a,N काळाल for कोलाल 288,M उद्यतेजाः सन् for उत्थिले व्यस्यन b.N कि कुकलिकका लालिका tor ललकुकलकला, oi,N अानुकान्त to: अनुकन्दम् । सालिका 23, Not found in M DM काली काकी 24,M is very corrupt, N is givet: a कलोल for pोलि 25,26,Not found in M 20,21,Not found in M