पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः कष्टकाङ्कटिककुट्टितकोटेष्टङ्क्षन्त क्वटुकरोटककूटात् । उन्मिमेष सुखमप्रमहीभृत्तर्षितान्तकगुरुगरणाभम् ॥ ५४ ।। भ्राम्यतां प्रधनकालनिशायां नीलचर्मतिमिरव्रजमेदि । फेरवस्फुटमुखस्फुरितोल्कादीपिकाकुलमकल्पितमासीत् ।। ५५ ।। द्यौर्विमानविलसन्मृतशूरा येन येन च यमो निरतृप्यत् । येन भूरजनि चोच्चकबन्धा कर्म तन्नतु परं निधनेऽभूत् ।। ५६ ॥ इत्यञ्चचक्रिचक्रच्युतिचलितचमूचारिचण्डोच्चर्यं जीर्यन्निर्व्याजवाजिव्रजविजयपदं दातपादातमादौ । ज्वालाजालैः समिद्धं द्विरदरदघटाघोरसंघट्टजैस्त- ञ्जज्ञे राजन्यसैन्यं त्रिपुरमिव शरोल्लीढमिष्टं शिवस्य ।। ५७ ।। इति श्रीकप्फिणाभ्युदये महाकाव्ये संकुलयुद्धं नाम सप्तदशः सर्ग-। 54a,M उरणाम र उरणाम 561,Monfort Melor उउस्का 56 M onvite M चार अण्डोश्चम चारिचण्डोमचर्यम् 6.N बीर्य tor बीयन Hd.Mजन्ये for wat Colophou in M tirs omitting नाव: Mhzs कफि for कक्षिण! HAR