पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः वाजिनां शफशिलाशतकम्पैराश्रितः शिथिलभावमथाङ्गात् । तत्यजे समरभूमिभुजङ्गया स्त्यानधूलिकुलकञ्चुककोपः ॥ ३५ ॥ उद्यमस्य दधतो विफलत्वं श्यामलीकृतदृशो लधुरूपाः ! प्राप्य संहतिमनार्यविलासाः पांसवोऽधिमृधमाविरभूवन् ।। ३६ ॥ पीडयाथ रथहास्तिकपत्तिप्राज्यवाजिखुरजर्जरिताङ्ग्या । शिश्रिये पृतनया रजसार्द्रा धौः पलायनपरायणयेव ।। ३७.१३ संबरं विदधिवांसममन्दस्पन्दका अपि रजः पटमाप्य । जालमध्यविधुरा इव मत्स्याः पारतन्त्र्यमगमन् रणशौण्डाः ॥ ३८ ॥ अस्त्तमाय दिवि दीनकरोऽर्क प्रोपितेष निमिमील दिनश्रीः । अस्फुटाः समकुचन्निव काष्ठा निष्ठितेषु रणरेणुतमःसु ॥ ३९ ॥ निर्वहन् रणवतां रुधिरोघः प्रेरयन् प्रधनपांसुतमांसि । ध्यञ्जयन् जनदृशामवतारं दारुणस्तरणिताप इवोदैत् ॥ ४० ॥ द्विड्द्धिपोत्थमदगन्धगुणाभ्भःस्वादनार्जितसुदुर्जयगर्जैः। दुर्दैिनीकृतदिगर्दितपांसुः प्रासि दानजलवृष्टिरिभाभ्रैः ॥४१॥ अभ्युपेयुषि विजर्जरभावं भूरजोजठरजालजरायौ । सस्फुरैरथ बलैर्विवृताक्षं गर्भवासत इवाविरभावि ।। ५२ ।। विस्फुरदुधिरसिक्तरणोर्वीमन्तरा बलरजश्च नभःस्यम् । रूप्यहाटककवाटसमुद्गस्यायिवन्नृपतिरत्नगणोऽभूत् ।। ४३ ॥ भूभुजो निजनिजोर्जितनामश्रावणादिगुणदीपितमानाः । ते पुनर्यममनोरथरक्षोरौद्ररात्रिमुखमाहवमूहुः ॥४४॥ 35d,N व्योम, वान for पान, suggested IN अपिविषम् for भविषम् BICN rT for SOMEN वर-tori 40M नित: for निर्वहन 114M for a M भूयशदा for अदुल्यम: M. दुर्दलीकृतजगद्वितता d, प्रापि for पास 430MR tor अर्थ 43&N faste for Free B.Nसभास्थ: torमस्थ d.Nस्था tor स्थायिवत्