पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः उदस्तया प्रियायान्या पुण्याहोत्पलमालया। धूमाल्येव वियोगानेरभून्य * प्रकृतिर्बभौ ॥ ११६ ॥ अनुव्रज्य मुचिरस्ताका-.........भुः। अन्यस्या न तथाऽरौत्सीद्गतिं तत्प्रेयसो यथा ॥११७ ॥ सास्ना दृष्टिर्नवोढायाः पत्युः पादाग्रक्रीलिता। प्रावर्तयत खिन्नायाः पारतन्त्र्यं परिक्रमे ।। ११८॥ आप्रश्नान् प्रार्थिता पत्या प्रिया दोःकन्दलीद्वयम् । यत्कण्ठेऽकृत तत्तस्य रक्षासूत्रकतामगात् ।। ११९ ।। मुखामोदभ्रमभृङ्गमभिन्नस्वेदबिन्दुकम् । कापि शोकाग्निभस्मांशशारश्चीरावहन्मुखम् ।। १२० ॥ लिप्ते ललाटे भृङ्गालिं भर्तृग्रसदनोचितम् । भयादैक्षीदिवैणाक्षी लम्बालकलताश्रितम् ।। १२१ ।। साञ्जनैरश्रुभिः पानं पाणौ पाययति प्रिये । निन्येऽन्या श्वासशोकाग्निधूमौघैनेव नीलताम् ॥ १२२ ।। लीलाम्भोजं नवोढायाः सवेपथुकरे स्थितम् । चाटुनेव चलच्चक्रे प्रेयसो गतिवारणम् !! १२३ ।। कवाटेनार्धरुद्धाङ्गी याता पत्युर्विलोकने । विरहक्रकचक्लिष्टा मिदामागादिवाऽपरा ।। १२४ ।। शोकश्लथभुजोत्सृष्टैर्वलयैः पदवीं परा। व्यधाद् बद्धक्रमैः पत्युः पूर्णा पाशशतैरिव ॥ १२५ ॥ 120V.INभानिय forमभि 1913 Nis: for Wife प्रसव or असदन. ON Paquitgit for the above 1996 Maritala for which sro priala is guggested EM लियास far स्यावास dm etiam for this above 1280 चपलेन tor बाटुनेद d, प्रेयसा पतिवारणम् 1242, N Fast for me b.M Sat, Now for any suggested 2250,M वाचावल: for बाइबल