पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः सस्रंसे स धराधारो धुन्धोर्मुक्तागुणस्त्रुटन् । विषौष्भवेल्लनक्लिष्टः क्रोधाहेरिव कञ्चुकः ॥ १०५ ॥ दृष्ट्यैक्षिष्टाष्टको धृष्टस्कन्धजां धूमधारिकाम् । भङ्गिनीं भुजशय्यायां शौर्यश्रीकबरीमिव ।। १०६ ॥ कोपोष्णश्वसिताक्लिष्टकण्ठमाल्यं रूरोरुरः। अकाण्डामोददारिद्रयं द्विरेफाणां द्रुतं ददौ ।। १०७ ।। रणारण्येऽनरण्याग्नेरमर्षान्निज्वलिष्यतः । दिशः प्राक्प्रभवचक्रे क्रोधधूमोऽधकारिताम् ॥ १०८॥ तदित्थं क्रोधसंरम्भसंभारक्षुभितं सदः । मेघौगघोरघोषस्य क्षयव्योम्नस्तुलामगात् ।। १०९ ॥ तैर्व्युदस्य सदस्यस्थां ध्माते प्रघनदुन्दुभौ । गृहान् विगाह्माऽसह्योजं प्रसह्य समनह्यत ।। ११०॥ प्रसेनजिदपि प्राप्य पूजार्घैरिष्टदेवताम् । दृष्ट्वा दशवलादेशं दिशमादिशत द्विषः ।।१११।। रणश्रीसाधनौत्सुक्यात्संवर्मयति राजके संजग्मिरे च सख्येच स्विन्ना भूपस्त्रियः शुचा ।। ११२ ।। काचित् कण्ठश्रिता पत्युर्युयुत्सोरश्रुवारिभिः साञ्जनैर्लोहवर्मेव पिननाहाङ्गसेचनैः ॥ ११३ ॥ भर्तुरङ्गप्रभाभ्यङ्गात् सङ्गतस्वर्णवर्मणः । पिङ्गा पुराङ्गनाऽन्याभूद् भृष्टेव विरहाग्निना ॥११४ ॥ परस्याः प्रयियासन्तं बाष्पधारान्धकारितः। प्रियं रुरोध दूरोधो नेत्रदुर्दिननीरदः ॥ ११५ ।। 106, Not found in M ज्वलिष्यतः kor निर्जलिण्डतः OM द्विषः प्रेक्ष्य ततः for दिशः प्राक्प्रभवः 2. M fur: tor far 1085,N अमोज for अमर्थात 109-119, Not found in M 107b, MI TOT for et उर: for वरः