पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षोडशः सर्गः अन्यथोद्यानयात्रेव स्वर्गक्रान्त्युद्यमोऽपि नः । कैवास्था शबरे विन्ध्यभाजि भूमुजि तावके ।। ५७॥ किमतरकोधकृद्वाक्यं दूते भ्रातर्यपि क्षमम् । प्राश्नाति प्राणह्रद्भ्योज्यं भिषङ्मैत्र्येऽपि नातुरः ।। ५८ ।। पराज्ञाभारनमितं शिरः साधोर्निरूप्मकम् । नोत्तम्भयितुमाकृष्य शक्यं गुणशतैरपि ।। ५९ ।। बिडम्बनैव पुंसि श्रीः परप्रणतिपांसुले ! कान्तिं कामिव कुर्वीत कूणौ कटककल्पना || ६० }} किमोजः सत्यभाषित्वं कः स्वर्थो धर्मसंग्रहः । का धीरात्मप्रभाज्ञत्वं का श्रीर्मा॑नोन्नतिर्नृणाम् ।। ६१ ॥ मूर्तिरकोपलस्येव ममेयं दावादग्धये । भूरितेजःकृतामर्षाज्जाज्वलीति पत्ताकिनी ॥ ६ ॥ अयं समासः कर्तास्मि यादशं तस्य शासनम् । तद्वो वक्ष्यति दूतीव मत्सेनाधूलिधोरणी ।। ६३ ।। इत्योजस्विसभानन्दसिन्धुसन्दीपनेन्दुना । विवृत्य वचसा वाञ्छां व्यरमद्वसुधाधिपः ॥ ६४ ॥ स्वपक्षरूक्षाधिक्षेपमारूतक्षुभितौजसा । इत्युद्यकोपवाग्ज्वालं जञ्वले दर्शकाग्निना ।। ६५ ।। 57aM उद्दानपान for उद्यानयात्रे M उपयोगिनः उद्यमोऽपिन: Rab,M. कि में मनोवतवाक्य दूत मासपि क्षम BM प्रीतिमू for: माणात do fit for fire 898 M पारावतार for परासाभार 8. निमक 10 निकारक CM येस्तम्ममित or गोसम्झमितुर aM सज्य for शाय 60e, M. कुर्वन्ति or कुति 61BM बन for धर्म d, दीन for दान 62 Not found in M 03b, MERT: for TIET Beh, is for the above. 6baM विक्षेप for अषिक्षेप E.Nate for कम