पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ तुष्टिः प्रकृष्टा दृष्टा नस्त्वां तेनेह प्रहिण्वता। वासरं प्रस्तुवानो हि व्यनक्तद्यामा रविर्नृणाम् ॥ १७ ॥ तेजस्व्यपि श्रितः प्रैष्यं प्रभोर्वक्ष्यक्षयाः श्रियः! शाखी शंसति शंसार्हान् नम्रैः स्कन्धैरधो निधीन् ।॥ १८॥ राज्ञः स्वभ्यस्तमाकूतं स्वाशयादपि दीप्यते । स्यादसह्यतरं भानोस्तेजोऽम्बुप्रतिबिम्बितम् ॥ १९ ॥ त्वादृशैर्होप्तृभिर्गुप्ता न शीर्यन्ते नृपश्रियः । मृदो मृद्ध्योऽप्यलं वोढुमयापक्वाः कृशानुना !! २० ।। नीतं तेजस्त्वयि न्यासं स्थाबू भूयः सुलभं प्रभोः । आदत्ते प्रातरेत्यार्कः सुखमग्न्यर्पित महः ॥ २१ ॥ दूरस्थोऽपि दिशः शास्ति सहायैस्त्वादृशैरसौ । व्योमस्थं प्रापयन्त्यर्क किरणाः पार्थिवान् रसान् ।। २२ ।। अर्थाऽनणीयानाख्यातस्त्वां तेनेह प्रहिष्वता। दारिताद्रिं तृणस्तम्बे दन्तं न्यस्यति न द्विषः ॥ २३ ॥ तदुद्गिर गिरं कर्णे वितीर्णोदीर्णनिर्वृतिम् । त्वदृष्टिह्रष्टया दृष्टया माऽतिशायि श्रुतिर्मम ॥ २४ ॥ दूताकूतसुधासूतिं श्रीव्यक्तिं शारदामिव । विरचय्योचितां वाचं विरराम महीपतिः ।। ३५॥ स्वार्थेच्छायमुनाकृष्टिबललाङ्गललेखिकाम् । दूतोऽथ प्रतिमोत्कर्षाद् गुर्वीमुदगिरद्गिरम् ॥ २६ ॥ IndM कामयाशा रविर्मशम् 38,M omiks 195 M g for ? 20d,M-अयाविण्ड: for अयापकाः 220Nपाययदि पयन्ति 24a, कान्ते tor करें, b, उत्कीर्ण for सदीर्ण 25c.M मूर्ति भूति ON Sait for and N att for a 262, M 6 for Tami; b. Vo for CNR for 3