पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चदशः सर्गः ध्वान्तच्छायातपरूचिरहःकालकालाहिजिह्वा राजत्येषा धनकषदृषत्स्वर्णलेखाग्रसन्ध्या ॥२०॥ शोकं कोकाः कुमुदमलयश्चन्द्रपादा दिगन्तान् दीपा वर्तीरभिमतभुजाभ्यन्तरं चाभिसर्त्र्यः। ज्योत्स्ना काष्ठा निषदनमिमा बर्हिणो वासयष्टी- र्व्योमोपान्तांस्तिमिरपटली तुल्यमेव त्यजन्ति ॥ २१ ॥ वारं वारं गलितकुसुमामोदसंदर्मदमिश्रं पीत्वा पीत्वा मधुपरिमलं बासगेहेषु वायुः । बीवनीवः क्षणमथ मृगप्रेक्षणानामतृप्यन् भूयो भूयः सुरभिषु लुठत्युश्नतेषु स्तनेषु ॥ २२ ॥ आनीतस्यावतमसमलैर्मांसलैर्विप्रलम्भं ज्योत्स्नाचाले जल इव शुचिन्यादितो मञ्जयित्वा । काष्ठासङ्गज्वलनत इव क्लाथ्यमानं कषायं सन्ध्यारागं दिवसरजकः कल्पयत्यम्बरस्य ।। २३ ॥ आवश्यायातिशयशिशिरैराप्लुतास्तीर्थतोयै- र्युक्ता मुक्तामलजलजलकरणस्यन्दिनीभिः शिखाभिः । हस्तैर्होमोपकरणसमित्पुष्पबर्हिर्विहस्तै- र्विप्रा देवा इव सवपुषों वह्निशाला विशन्ति ।। २४ ।। पूष्णा नक्तं निहितमहसश्चित्यचित्रार्चिषोऽमी पीत्वा पीत्वा विधिहुतमुपासन्नसाश्नाय्यमाज्यम् तेजःप्रत्यर्पणमिव पुरः संविधातुं स्वरांशो- रारोहन्ति ज्वलदुरुशिखाश्रेणिनिःश्रेणिभिर्द्याम् ।। २५॥ 202 M * fotoNu foz ita b. विद्यामि IF पिकात AN जेब or ज्योलमा 224,ME for Him -28b;: आनेतामर्ज विस्वा for माहिती मजाविला