पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रयोदशः सर्गः रसितेन रसादनूनमाना मधुना क्षीवतया तथा विभक्ता। अपराद्धमपि प्रियं यथाऽसौ समयाऽस्थापयत प्रसाद्यपक्षे ॥ ३९ ॥ सुरभिश्वसितं सितायताक्ष्याः पतितं कोष इवादरेण गोप्तुम् । मदिरोत्पलमामिमील पार्या दधते के न गुणेषु पक्षपातम् ॥ ३० ॥ स्मितपुष्पचितेषु सानुरागेष्वविपन्नस्मरवृद्धिषु प्रियाणाम् ! तरुणैः परितृप्तता पिबद्भिर्न मुखेष्वाकलिता न चासवेषु ॥३१॥ विनयन् विनयं स्मितानि पुष्णन् नयनानि भ्रमयन् वचांसि धुन्वन् मुखराशि विभूषणानि कुर्वन् वरवेषो ववृधे मदो वधूनाम् ॥ ३२ ॥ गणिकेव गुणागुणानभिज्ञा प्रतिलभ्यान्तरमुत्कटानुरागा । न विकारशतानि नातितीक्ष्णा मदिरा दर्शयति स्म कामुकानाम् ॥ ३३ ॥ मणिशुक्तिशतेषु मानिनीभिर्मधुसंक्रान्ततनुः पपे शशी यः । अचिरेण चकार चन्द्रिकाभिः स मनो मानतमानमुक्तमासाम् ॥ ३४ ॥ मधुपः शुशुभे निलीनमृर्तिश्चषके नीलसरोजगन्धबन्धात् । प्रतिमाशशिना कलङ्कलेशो मधुना धौत इचोत्लुतः क्षणेन ॥ ३५ ॥ चषकाभिमुखं यदा ननाम प्रमदा भर्तरि भाषितान्यगोत्रे । प्रतिबिम्बपदेन जातलजा मधुनीव अविवेश तेन नूनम् ।। ३६ ।। अपदिश्य मदोदयांर्तिमन्या त्वरमाणा रमणे निरस्तशुक्तिः । शयनीयनियोजनाय दासीं न्यगदद् वल्लभनन्धमानवाञ्छा ।। ३७ ।। मधुपूरपरिप्लुतेऽङ्गनानामतिवृद्धोऽप्यवतीर्य चित्तमार्गे विजहार निरर्गलं प्रकोपो न च चस्खाल यदद्भुतं तदासीत् ॥ ३८ ॥ अविनीतिलतावसन्तमासः सुरताशोकपुरन्ध्रिपादधातः । नयनोत्पलषण्डमातरिश्वा जगृहे पोषदशां मदो वधूनाम् ॥ ३९ ॥ 37 दासी स्वरादत् for बासी न्यगदत् 290,MB मिव for मपि AM प्रसाद tor असाथ 330.चाdि for नाति HAMR. कामिनीमि मानिनीभिः 35h NTM . चालू 38. M9 omite -39aअवनीति for अविनीति 2, Maite for Male for