पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः सर्गः स्मरसायककण्टकैः कराले मधुपूरोच्छलिते सरागपङ्के हृदये सुदृशां तमोमयेर्ष्ये शकितं न त्रपया पदं निधातुम् ॥ १९॥ अलसं वचनं दृशो विलोलाः स्थिरविश्रम्मरसार्द्रचेष्टितानि । कलहेऽपि रति वितन्वताऽऽसां मधुना सूपकृतं मनोभवस्य ।।.२०॥ मधुना शशिनः सुधेव लेभे मधुमाधुर्यसिवाददे शशाङ्कः । चषके प्रतिमोदयाद नीच्चैरुभयोः स्वार्थधियेति सङ्गमोऽभूत् ।। २१ ॥ गतया परिवृद्धिमाननेन्दोरमृतं चारु चिरं परिस्रवन्त्या । स्मितचन्द्रिकया मधूपरागच्छविसन्ध्या तनुतामनायि तन्व्या।। २२ ॥ अमृतद्रवमात्मसात्करिष्याम्यमुनोद्गीर्णमतीव साधु सीधुः । प्रतिमोत्थममूर्छयन् मृगाङ्क चषके चञ्चलवीचिघट्टनाभिः ॥ २३ ॥ रुरूचे कार्पिताननाया युवत्तेरुत्पलषट्पदोडग्रवर्ती । समदादिव निर्गतस्तदानीं मनसो मानमयो महान्धकारः ॥ २४ ॥ श्रवणेन चटूनि रूपमक्ष्णा प्रणतिं भावनया मुखेन सीधु । सुतनुर्मनसाऽनुरागबन्धं प्रतिजग्राह समं प्रियादमूनि ॥ २५ ॥ असिताब्जपरागपांसुपिङ्गे मधुताम्रद्युतिपरागपात्रे । प्रतिबिम्बितकुङमाङ्ककान्तावदनाब्जं विविदे विटैर्गरिम्णा ॥ २६ ॥ मधुनि प्रतिमां नवोढवध्वाः स्पृहया प्रेष्ठमुखस्य भावयन्त्याः । सुरभिश्चषकोत्पलस्य नाभूद् व्यदधन्नेत्रनिमीलनान्यभीष्टः ॥ २७॥ विततार मर्द जहार लज्जामपुषत् कामकलां ददेऽनुरागम् । सुरतैकसखी सुखं वधूनां विदधे नो किमिवातुलं प्रसन्ना ॥ २८॥ 19bM सालितः to छलित ACM लघुसंचलन - अलसं वचनम् Mरसालि for रमाद्री CM जति for नीत; चलन्वता for वितन्वता 217,11 for: MF format: AM साधिपयोऽति for स्वार्थधिनि 22, M generally lia where is ex pocted. b,M3. चारुतई for यार निरं 25,Momits:-ON रागवन्तो for रागबन्द 956,M ताने tor पारे MAN विदधन for प्रदशन: MS भेनिमीलनाय, fra for the reading given above