पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयोदशः सर्गः प्रतिमाहिमरश्मिरासवस्था परिपीतो हिमशीतलस्वमावः। कुरुते मम कम्पमेष शैत्यादिति मुग्धा मदघूर्णनं विवेद ॥८॥ सदकोपकषायितायताक्ष्या मदिरारागिकपोलपालिकायाः ! धुक्षुधे स्खलता प्रियेण तन्व्याः श्वसितैस्तापितसीधुभिः प्रकोपः ॥९॥ वहतोर्मदमानयोर्विमोहं नयतोः कामपि विक्रियां स्वभावम् । प्रथमः प्रविवेश चित्तमासामपरः क्वापि निरीय विद्रुतोऽभूत् ॥ १० ॥ दयितोष्ट्यरसामृताभिलाषाच्चषके सासबके कृतावतारः । परिपीतपरिस्रुतिक्षताशः परिभावीच निशाकरो ननाश ॥ ११ ॥ परित परिणाममीयुषोच्चैर्मदिरामोदनदेन मानिनीनाम् । स्खलितेऽपि वपुष्यचाप यन्न स्खलनं प्रेम तदद्भुतं बभूव ।। १२॥ प्रतिमोपगतः प्रियाकरस्थे चषके निःश्वसितावधूतशीधौ । अरुणां रुचिमाश्रितः सकम्पः क्षुभितः क्षीब इव क्षपाकरोऽभूत् ॥ १३ ॥ अमणन्मृदु यत्पुरन्ध्रिरन्तः प्रियमास्यासवमेत्य पाययन्ती । स्फुटमस्य तदेव तृप्तियोग्यं व्यक्ति स्वादुतरावदंशभावम् ॥ १४ ॥ परिवर्तितगीतयोऽर्धकण्ठे भ्रमितभ्रूलतमीषदीक्षमाणाः । करपल्लवकम्पमानवार्यः सुदृशः शीधुमदोदयं विवब्रुः ॥ १५ ॥ चषके मधुर्निर्धुतासिताब्जग्रसरत्केसरकर्दमेऽवसन्नाम् । रतचाटुगुणैर्नवोढवध्वाः शनकैर्दृष्टिमथेज्जहार कान्तः ॥१६॥ यदनिष्ठितवस्तु यत्सहासं यदकाण्डोद्धति यत्स्वभावमुग्धम् । यदसाधुपदं स्खलत्पदं यत् तदुदैत् क्षीवधियां वचः कथासु ॥ १७॥ हसितेव जितेव तर्जितेव क्षयितेवोन्मथितेव निर्धुतेव । मधुमानमदेन मानिनीनां मनसः क्वापि जगाम मानवृत्तिः ॥१८॥ 8, N. पूर्णनं for पूर्णनम् 10M परतो. tor बहतो, 11 M8 okite, ;M for his 11M तरुण tor णाम 14,Momits, aM अमृशत् for ममणत् 16. Man forma 178M. यदशाध्यपद र पदसाधुपदं