पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दरीषु दूरं तमसोऽभियातः पलायनाध्यानमिवाथ रोद्धुम् । समं समेत्यैव शशाङ्कपादैराचक्रमे भूधरचक्रवालम् ॥ ९ ॥ आसाद्य सद्यो द्युतलं मयूखैस्तमः शशी प्राग्जगतां जहार । महात्मनामुन्नतिमार्गलामे नान्योपकारात्करणीयमन्यत् ॥ १० ॥ द्यामुजिहानः परिपाटलाभाः प्रभाः पयोधेश्चिरमाचकर्ष । दिक्कामिनीमण्डलमण्डनाय प्रवालवल्लीरिव शीतरश्मिः ॥ ११ ॥ शिखाभिराश्लिष्ट इवौर्ववह्नेरत्युल्बणां पाटलतां प्रपन्नः । सिन्धोस्तरङ्गैरिव नुद्यमानो जवाञ्जगाहे गगनं मृगाङ्कः ॥ १२ ॥ तारासु तारापथभित्तिभागे तिरोदधत्या वपुषो विशेषान् । पुराणचित्रप्रतिमोपमासु ज्योत्स्नासुधाकूर्चिकया निपेते ॥ १३॥ ततः कराक्रान्तचरत्कुरङ्गच्छायः स्पृशन् कर्कटवृश्चिकादीन् । तुतोद नीलं तिमिरेभवृन्दं ज्योत्स्नासटाङ्को हरिणाङ्कसिंहः ॥ १४ ॥ श्यामां समाश्लिष्य सरागमिन्दौ नभस्तलं तल्पमिवाधिरूढे । तमोमुचः सख्य इवोच्छ्वसन्त्यो दिशः शनैर्दूरमथापसस्रुः ॥ १५ ॥ वेणीषु मूर्छामिव संप्रयाताः कपोलयोलार्स्यमिवादधानाः । स्मितेष्वथोच्छ्वासमियोद्वहन्तो विलासिनीः शिश्लिषुरिन्दुपादाः ॥ १६ ॥ ददौ तथोद्दीपितमन्मथार्तिः शशी प्रभामत्ततयोन्मदत्वम् । विलङ्घयामास यथा प्रवृद्धो भुवोऽपि मूर्ति मकरावचूलः ।।१७।। कृतोपकारे हि निवेशयन्ति प्राणैरपि प्रत्युपकारभार्याः । तथाहि लब्ध्वाभ्युदयं समुद्रादवीवृधत्तं शशभृत्स्वधामा ॥ १८॥ स्तनेष्विवाम्भोरुहकङ्मलेषु कृत्वा करैः पीडनमार्द्ररागः । नयन् विकासं कुमुदाननानि वापीषु कामीब ललास चन्द्रः ॥ १९ ॥ 9b,M M:चक्रवाल: for"चत्रावालम् 10M3 omités CN 3 for a HaM लाभ for लाभाः 15.MAI: for segir: 16c;M STREET for d,N इन्द्रपादा- for इन्दुपादाः 17,M3 oraits; a; M 17 loe 21 i,N कामी च वापीषु