पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः सममुदमज्जि पङ्कपटलीमलिनच्छविभि- र्वनमहिषैरिव द्युसरसस्तिभिरप्रकरैः ॥ २६ ॥ गतवति कालमेघपरिवष्टतम सलिलै.. प्रचयिभिगरम्बरे वन इवाशु परिप्लुतताम् । शिखिशिखयेव धूमपरिधूसरभावभृता न चरमसन्ध्यया निविविशे न शनैर्नशनम् ॥ २७ ॥ मुषितविवेकवृत्तिरुपपन्नबहुस्खलितः सुरतसुखामिला,जननो जितदृष्टिधृतिः मद इव वल्लभावसथगत्युपदेशगुरुः परिववृधे प्रदोषबहल प्रसरस्तमसाम् ॥ २८॥ समदमहेभभिन्नकटदाननदीमलिनै- र्जगदवगाह्यते स्म दिवसान्ततमोविसरैः । असुचिरभाविशीतकरसङ्गमदिग्वनिता- रतिगृहदग्धधूपविसृतैरिव धूमपटैः ॥ २९ ॥ दिव इव निःसृतैर्गिरिनदीभ्य इवोच्छसितै- र्भुव इवः संप्लुतैः क्षितितलादिव चोल्लसितैः । जलधितलोद्भवैरिव ककुव्भ्य इवोत्फलितै- स्तिमिरकुलैरनीषदुदमेषि मसीमलिनैः ॥ ३०॥ कुसुभकरालितासु कबरीषु कुरङ्गदृशां कुवलयकूटकुशलतटीषु सरित्सु तमः 26ds: for असरैः 275.May for me 283,M सुखाविलास for सुखामिलाप b. M3 for varit en CM सुवासपथ व वहभादसंथ MS व भाषसत्र 29,30,M3 omits. 300, जलौदिदै: 10 जलोद्भवः d.N कलुषैः । सलिनः