पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकादशः सर्गः कृतविकरालकालकरवालविलूनवियद्- विकटशिरोऽनुकारिरविमण्डलनिःसृतया असुलभरोधया रुधिरधारिकयेव समं समजनि सन्ध्यया घटितपाटलिभ धुतटम् ॥१६॥ परिणमता दृढ़ं दिनपतिद्विरदेन तथा विसृमरदीर्घदीधितिमयैर्दशनैरशनैः । दलितमभूत्यराद्रिमणिसानु रजःछटया झटिति यथोदमञ्जि दिवि सान्ध्यरुचिच्छलतः ॥१७॥ प्रणतिपरायणा परिकलय्य दिनापचये परिणतिमीयिवांसमभिसन्ध्यमशीतकरम् । करपुटकुड्मलानि नियमेन दधे जनता नहि महतां क्षयेऽपि गुणगौरवमेति इतिम् ॥ १८॥ अचलतटीतिरोहिततयोन्मुखभावभृता- मुपरि रुचां गता वितततां स्थिरसान्ध्यरुचिः। अकलुषपुष्परागगुरुदण्डभृताभ्रघटा द्युतिमतनोद् त्रिमानगवितानपटीव रवेः ॥१९॥ रविरथपातनिर्धुतपयोधितरङ्गतति- व्यतिकरधाव्यमान इव यावदगाद्गलनम् । दिनविगमारुणातपकुसुम्भकषायरस: क्षतरुचि तावदम्बरमधात्परिधूसरताम् ।। २० ।। 16b.द्विरदरदो for विकट शिरो 17b.N इधरतिदीर्घ toविसमरदीर्व re,M परिकलन छबिना to परिकलथ्य दिना 19b.M मला रुची रुचां मतासित स्थिर "200, जाप्यमान for मान्यमान MS कलनम् for गहनम् CM 9 for at Me for रस M3 arta lor setar