पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः नखावलीमनिदयितं लताग्रहग्रहोयतस्थिरभुजमूललचिताम् । सखी मितस्मितवृतविभ्रम भुवा विलोलया नवयुक्तेरदर्शयत् ।। १७॥ समेतया कुसुमचयार्थमन्यया स्तनाहतेस्तरुणतरुस्तरङ्गितः । ध्रुवं मुहुः कुचपरिरम्मलोलुपो न लोलतामशिथिलयस मानतः ॥१८॥ धृतस्पृहं विटपवतीविकस्वरस्फुटश्रियं नमयितुमनवरीम् । समुल्लमत्सुललितबाहुकन्दलीतरङ्गितांशुक्सुखलानिग्रहा ।।१९।। कलाकुलालिकुलविलोलमञ्जरीरजःकणव्यतिकरकूरिणतेक्षा। प्रियंपुर स्थितमपि वीक्षणोत्सुकं व्यलोकयन्न खलु विदग्धनायिका ॥२०॥ उपयुषः सुहृदि विलासलेखता करस्थितौ विटपदलस्य सुभ्रवः । दधेऽधिक प्रसृततरेण साङ्गिना नखांशुना नियमनतन्तुविनमः ।। २१ ॥ निबनती शिरसि नतस्य कामिनः सज वधूस्तनतटलीनतन्मुखा । त्रुटगुणग्रथनबिलम्बकैतवाद समन्वभूत् कुचयुगचुम्बन चिरम् ।। २२ ।। प्रतिस्त्रियं स्वजयति वल्लभे वधूरनीक्षणं कुसुमचयाकुलाकुला । व्यधत्त यच्युतकुसुमः संदेपथुः फलोमितं तदकृत पाणिपल्लवः ॥२३॥ तथा लतालुलितमधुव्रताकुला विलासिनी विगलितमाननं व्यवाद । उपान्तगाभिमतकपोलमण्डले यथोच्चकैरविकलमाप चुम्बनम् ॥ २४ ॥ मतभुवः कुसुमरजोविरूषितं त्वमीक्षणं सुखय मुखानिलैरिति । चुचुम्बिषौ नवयुवतेः प्रिये मुखं तदन्तिकं निपुणसखी निनाय ताम् ॥ २५ ॥ नवोढया दृद्वदयितक्षतोष्टया यदार्तिज विरुतमतानि मौरभ्यतः । प्रबोधितव्रततिगतालिनिखनः सखीजनस्तदलमलक्षितं व्यधात् ॥ २६ ॥ IM नराःtor नख feel is suggested. + M for FAMA 240,N उपान्तिगो, it may be used उपान्तमा 2th विटभदनस्य o विट दलस्य 5av विभूषित न विरूविसं: b;M has milita; N for which 26,MS omits; Met: for free: