पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नवमः सर्गः नतानना रजसि विराजिलक्षणां निरीक्षितुं प्रियचरणाङ्कपद्धतिम् दधे गतिं कृतकृतकाध्वविक्लवा सुमन्थरां सुपरिचितत्रपाडपरा ॥७॥ जडक्रमा चतुरविहारकाम्यया समाश्रिता दयितकरावलम्बनम् । सुखोदयश्लथचलनीविवन्धना वधूरथाधिकतरमन्थरं ययौ ॥ ८॥ असन्नतिं पृथुलनितम्बमण्डलीभरानमद्युवतिभुजावलम्बने उपेयुषी सपदि बमार कामिनः समुन्नतिं सफलतरां शिरोधराः ।।९।। परस्परार्पितभुजगूढपार्श्वयोस्तथाऽभवत् समगमनं विलासिनोः। अगात्प्रियाघटिततनुर्यथानयोरुमापतिः सुबहुगुणोपमास्पदम् ॥ १० ॥ उपेत्य नो नवमृदुपल्ल्वावलीविलोपनैरलमलमेणलोचनाः । इतीय संव्यदधत वातविप्लुतैर्निवारणं किसलयपाणिभिर्द्रुमाः ॥ ११ ॥ समुन्मिषन्मुकुलकुलार्जितैरलीन् स्वसौरभैश्विरमुपकृत्य निर्वृतान् । मरुद्वधूपरिमलमार्गमानयत् सतां मनः स्वपरसुखोपकारकृत् ॥ १२ ॥ शिखाग्रहादभिमुखमापुरानतिं नखक्षतिं मृदुषु दलेषु सेहिरे । द्रुमाः परं बक्भुरुपभुक्तमण्डनाः क नाभवन्नलिनदृशः प्रदक्षिणाः ॥१३॥ उपागतेष्वभिमततां रताहवे निरन्तरं विटपिषु वारयोषिताम् । सुकेशरैः कुपितकषायकान्तिभिर्विलोचनैरिव कुसुमैर्लता बभुः ॥१४॥ विकासिषु व्रततिभुजेषु सङ्गतों रतार्थिनीं रमयितुमङ्गनां नगः । युतस्तया कुसुमचयैर्निपातिभिः सितांशुकावरणमिवामितो व्यधात् ॥१५॥ त्विपानया करकमलस्य खण्डिते दधासि किं मयि पुनरुक्तखण्डनाम् । समालपन्मधुरमधुव्रतारवैर्मृगेक्षणामिदमिव बालपल्लवः ॥ १६ ॥ 7, M omits 7d, and 8 10d,M सुवल 'for सुबरमा for रुमा CM निहुतैः for विप्लुतेः -113,M निवारपाम् for निवारणम्। -12-N स्वपद for स्वपर 232;M3 omits; N wig: tor to: नखक्षति मृदय दलेषु सेहिरे M has सिः and तलेषु Ta,M तपारामेषु for उपागतेषु OM for with a 15, MS omits,