पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्फीतप्रसक्तफलिनी सफला फलेषु सारावता समबना विवाहितान्ता ।। ७५ ॥ महतीवादनवासानतानसा वानदवा । हरति तटी च पथा वादनवासा नतानसा वानदवा* ॥ ७६ ।। (यमकप्रतिलोमबन्धः) योगान्धार: कुर्वाणानां बलोनुतर्षि भरोचिसो लानो नापन्ना षारः सकल मवसुध वशरणो जुकम्पितपोतकः ! मञ्जूषा भाषा मस्ति मानलिन नवविशदहिततः कुलेशोराजीवैर्हीनः समररसित विसरित- वपः समाराध राजित ॥७॥ एष महीभृत्वविदधदशनैः शाश्वतिकाश्रितशुचिशशिभाभिः । कैरवमानं सुरसवनमितः सागरयोजननयनद्रोहः ।। ७८ द्यामवदार्य स्थित इह शिखरैस्तुङ्गतटे जगति न्युपनीवः । कैरवमानं सुरसवनमितः सागरयोजननयनदगेहः ॥ ७९ ॥ वासवासतान्वमानमान्वतासवासवा तापनीयनीलपाल्यपालनीयनीपता। सीमतारपादपारपादपारतामसी भीमतासिमा चकास्ति काचभासितामभी ।। ८०॥ (प्रतिपादप्रतिलोभः) अस्मिन्नास्ते सैन्यं सैन्यं नयन नयम नवम बमम ममम । शाखां शीतां श्लिष्यत्युच्चैरहित रहित रत रव रदितम तम ॥ ८१ ॥76.77 M3 omits. Readinge in 77 ara hopelessly corrupt. 786 M3 garraf 79MS: bM तुझतहरतु जगति ननु नीतः। 80,M3 mitaa 81,82 readings are very corrupt,