पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नारीसंहतिरत्र पातुमशितुं रन्तुं वरीतुं वरं दान्तं शान्तमुदासितामयुगतानाशारतालापिनी राजीजीवपतत्रिणां स्थितिमियं रत्नस्थलीष्वादराद् दान्तं शान्तमुदासिता मयुगता नाशारता लापिनी ॥ ७० ॥ नार्यो दिशन्त्यागसि रागयुक्तेरसाम यूनां न वचो दयन्ते । नाट्याय चेतोऽत्र च नाटकीया रसा मयूनां नव चोदयन्ते ।। ७१ ॥ रुचिरचितप्रमोदलबलीकलताभवनः स्मरमयतीरतारतिमिरारिकनावदरः । रुचिरचितप्रमोदलवलीकलताभवन: स्मरमयतीरतारतिमिरारिकनावदरः ॥ ७२ ।। (समुद्गकः) दग्धमपि स्मरं घटयति स्फुटमुपवनभू- रत्रपरागता सुमनसा मनसिजवनतः । धनतोत्र श्रमन्नृपगणो यत इह * रत्रपरागता सुमनसा मनसिजवनतः ॥ ७३ ॥ ननजज पापा वर अप्रयापा मम रर वा स्यभ द्रद्र पापा । विवि धुधुतत पापा... ... ररययः पापा खस्वनन जजपापाययत्रत्रपाषा*।।७४।।. इत्थं गुणादि दिशते सुखमल्पमुर्वी सारावता समवना विवराहितान्ता ।e,MS शीत for रफीत 70b,MS मुपासिता. kor मुदासिता 2, Mनायो दशत्याशशि for tho above 71b,M8 सादयूनां for रसाम यूना Mनोदयन्ते for वचोदयन्ते. 78b,M3 रनुपरागता 2 स्त्रपराधाता OM घटनतो for घट्टनतो. 75a,M.मुख for सुख bM पारावता for सारायता