पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सुभदः श्लिष्यति कोषा- दलकमनललोहितेन वदनेनायम् ॥ ६ ॥ 'खरमिहासौ रनरम्भाशिवाने स्फुरितविमलपत्र प्राप्य विम्बप्रतिष्ठाम् । करफलित धातूतरेणुर्विबखान् भवति सरलनालोत्तालताम्रोत्पलानि ॥६३ ॥ सप्तरसाकलासु त्याचरं सनसरं च पीत्या । इह प्रियश्चुम्वति चारुचाटुलीलाविलेव लीलाम् ॥६॥ ध्यानाष्टके गतिविपर्ययमार्यसत्यै- देन्द्रिया धातुचयापचयतः प्रतिसंविदई- महत्त्वशुस्त्य पडभिज्ञमवाप्नुवन्ति ॥६५॥ सुस्तास्थया प्रणतता सुरता समयं गताः सुरविलासमयम् । ददते प्र-(ददते) दयिते हि ना सुरमहादयिते ॥६६॥ स्नौति केसरिकुल हुतनागी मर्कट कृतमदश्चितयानः । श्रीवया * सुदभग * गरिष्ठा मर्कटं कृतमदश्चितयानः ॥६७ ॥ इहास्थितो नियमसमुत्थया मुनिः समुचकैरवितरुचाभिपूषणम् । गिरं शतैरिदपि नाददे प्रिया समुच्चकैरधितरुचाभिषणम् ॥ ६८ ॥ स्यन्दनस्य शिखररथसतां दक्षिणोदतिरयं प्रभावतः आश्रवानिह न बोधिनन्धुरा दक्षिणोदतिरय प्रभावतः ॥ ६९।।-62bAE मेलन for मनल e M3 Este for RE: ana. A for 68b;M3 e for 69a,M3 रतौ स्यता for: रयसता CM बोध forनयोधि: 69466, M3 omits