पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः सर्गः

कमलदलावलिस्थलमिहाधितिष्ठति निरङ्कुशं कुशचलद्- गलदलिसादरकुमुदयोषितं न रजनीकरोपमलया। ब्रजति च तृप्तिमतिहिन चिरस्य परिरभ्य रागरभसाद् गलदलिसादरं कुमुदयोषितं न रजनीकरोपमलया ॥ ५६ ।। लक्ष्मीलक्ष्यलक्षश इन्दीवरनीलैः फेनस्फीतैस्तीर्थविल गपतीनाम् । व्यातो भूभृत्सर्वत एषोऽनुविधत्ते होत्फुल्लल्लोचनसंघस्य मघोनः ॥ ५७ ॥ इह भूः समूढनवनीरतावर्यमा नुतिमहतीन नवनीरतावर्यमा भ्रमति प्रवृद्धरतिमेखलापद्धति सुनिरातनोति च शमे खलापद्धतिम् ॥ ५० ॥ देहं पयोपदधातीह* स बोधिसत्त्वः पयो भुजङ्गमभुजे पतताम् । अलमशङ्कत सङ्घसङ्गिना श्रीमुखाम्बुरुहचुम्बनतन्तुचक्रे ॥ ५९॥ अचल एष चकास्ति सुरश्रियां कुररकीसकिराततयानया । जगति कुञ्जभुवास्य विराजित कुररकीसकिराततयाचया ॥६॥ अमी दृश्यन्तेऽद्रे सविधजलधिद्वीपलुठिताः सुपर्णक्षुण्णानामिह फणवतामस्थिनिचयाः । वर्ष तत्वों नु वर गतरागा हर्जव शिखिनिध्मापनया ॥ ६१ ॥ विकसति मरुदिह मृदुचल- दलकमनललोहितेन वदनेनायम् ।562,M3 44 for her 58 and 59,M3 omits. bMB अलक्षादरं For: अलिसादरं and पोषित: 60b,MS यानधा tor यानया. "61,MS omits. for योषित