पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नायं तपोवनभुवश्च विभत्यद्रे भव्यासभा मघवतो हितरेफलोपाम् ॥ १६ ॥ प्रकृतिविकासिना कटकिना सुतरा- मभिमतसाभजाततरसा बलिना। अलममलः समाक्रमितुमेष मही- मनुनयवर्मनेव नृपतिर्वपुषा ।। १७ ।। वहति गोब्रजमण्डलमार्तता हृदयमुत्कटकम्बलवल्लवि। इह रघोरकरोन्मृगया वनं सदयसुत्कटकम्बलबल्लावि ॥१८॥ मोदयाईमनसां न हि कामिनीनां प्रेयस्यशक्यमिह किञ्चदतीव वक्तुम् । अस्य धुचुम्बिनि तटे तरणेनलिन्यः श्लिष्टं पिबन्त्यपि जगत्त्रयतापि तेजः ॥१९॥ इइ या धुर्ति खगसभारतीरामया नुदिता सरित्तरुषु भारती रामया । भियते प्रियोऽत्र रसभारती रामया स्मरसङ्गमादलसभारती रामया ॥ २० ॥ इह विरचितमूर्द्धवर्णशोभासुरतरुजा करणे हितस्वभाषा । लसति न वसुधामरालतारा नटवनितेव रसेषु काननेषु ॥ २१ ॥ घण्टाक्ली वहति न स्थितमन्त्रनद्ध- कम्पारवा शकलवादरतोरणेषु ।160,M3 साच नियने for या नियतमस्य b,M लोयां for लोप 6 लोकां in M 170,M: अनल for अमल: d ननु नय for मनुनय. 38a,M3 मासता for मार्तता c.M.मह tor वन 190, M3 RE for the -304,M या धुती for यो दुति in-MS bM सरभस for सरित्तस्यु CM प्रियानुसर for प्रियोन रसः 210, M3 suht for mana