पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परं पदं कामिचमूरतानां वोढारमूवी स चमूरतानाम् । इन्दुर्बलत्याशु विहायसायं सर्दशुमचामनिहाय सायम् ॥ ८॥ तदुत्सुकान्तश्चरबन्धुभमृदभ्यर्थनप्रेरणयेव ननम | करोति यस्यावतराय कुक्षौ वीचीकराकर्षणमम्बुराशिः ॥९॥ स मुद्रतारम्भरता यदङ्के समुद्रतारं भरतान्त्रवाया। विभावयन्ति मयतो निशानां विभावयन्ति र यतो लयं भा॥१०॥ अथाचलालोकनलोललोचनं विलोक्य विनम्भभुर्व भुवा पतिम् । जगे बचश्वारु विचित्रबाहुना गिरः सुहृत्सौख्यफला हि वाग्मिनाम् ।। ११ ॥ कुसुमसुधामलयोगस्तनुते यस्मिन्वपुः सुधामलयोगः । सुरवसुधामलयोगस्येन्द्र स्याच्छैष सोऽसुधामलयोगा* ॥१२॥ उद्भूतधातुधृतकचमपङ्कपिङ्गतुङ्गोत्तमानभृतपुष्कलपुष्पराशेः । गौरकमस्य दयितेच ततोडहारधाराधिरोहति धराधरनायकस्य ॥ १३॥ नय समयावमयावा प्रोक्तं प्रीतं गता मयावमयाका । मां समया वमयाब श्रावितमाद्रि प्रकामयावमयावा ॥१४॥ द्विपदीपदतालयोगभाजः सहसारङ्गवराहरासमाज । दश्वते रसभावलास्यशोमा सममेषोऽद्रिरिमा नटस्त्रियश्च ॥ १५॥ एषैव या नियतमस्य शिरोऽग्रभूमि- भव्या सभा मधवतोहितरेफलोपाम् ।Sa, MI कामदसूरताना for कामिचमूरतानाम् 2,M3 FIFA at for at in M "b,M3 मुन्नीयवसरताच for मूवी सं चभूरताना: 14MM3 xends : 100,MS fagjafa for fara fi in das सयसमयीवमयाव प्रीक्त। प्रीति वाता मवावमयाय । well मासमयावमयाब भावि तामंदिप्रकाममयावमयानः। d. M3 : foc : 15aM.भास. For भाज: STi,M वादिना for वाहुना O,M3 लास for लास्य a MS if for han d d,M स्तट for नट 123,MS स्वसुते स्तमुले