पृष्ठम्:कप्फिणाभ्युदयं महाकाव्यम्.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः सर्गः

तद्वाक्यादथ भूपतिर्विदधिवान सार्थां तभ्यर्थनां सौहार्द्रद्रवसान्द्रवृत्ति सुहृदि प्रस्फार्य चेतः शिवम् शुद्धान्तैः सह शुद्धधीरुदचलद्विद्याधरं गत्वरं हृष्टं दृष्टनयैरुदूढजगतीराज्यस्थितिमन्त्रिभिः ॥५१॥ इति श्रीकप्फिणाभ्युदये महाकाव्ये दूतसंप्रेषणो नाम पञ्चमः सर्गः।510, M B for Land went for at